SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ समाहारस्तस्यैकादिप्रमाणे कृतेऽधिकानिखाषादासन्नं क्षेत्रं गृहं वा गृहीत्वा व्रतजङ्गनयात् पूर्वेण सहैकत्वकरणाथै वृतिजित्त्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमश्चतुर्थः ।। हिरण्यहेनो रजतसुवर्णस्य प्रमाणा-2 दाधिक्ये पत्नीपुत्रादिन्यः प्रदानेन रूप्यसुवर्णप्रमाणातिक्रमः पञ्चमः ५। अत्र व्रते श्मे पञ्च त्याज्याः, न 18 युज्यते कर्तुमिति विशेषः, व्रतमालिन्यहेतुत्वात् । अत्रेयं जावना-विवेकवता मुख्यवृत्त्या धनधान्यादिपरिग्रहस्यापि प्राक् सतः कियत्संक्षेपणं कार्य, तदशकाविद्यापरिमाणमवश्यं विधेयं, तस्याः स्वाजिपा येण मानं तु सर्वेषां सुकरत्वात् । ननु गृहे अव्यशतस्य संदेहः, श्वापरिमाणे तु अव्यसहस्रलदादिपरि18||माणं प्रतिपद्यते, एवं च को गुणस्तस्य ? उच्यते-तदधिकेलाऽकरणान्महान् गुणः, यथा यथेच्छाया श्राधिक्यं तथा तथा दुःखस्यापि, दृश्यन्ते हि गृहे सुखेन निर्वाहेऽप्यधिकाधिकधनार्जनयाऽनेककेशान्निरन्तरमनुजवन्तः । यतः सिन्दूरप्रकरणे उक्तम्यदुर्गामटवीमटन्ति विकट क्रामन्ति देशान्तरं, गाहन्ते गहनं समुजमतुलक्केशां कृषि कुर्वते ।। सेवन्ते कृपणं पति गजघटासंघट्टफुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्तमोजविस्फूर्जितम् ॥१॥ परिग्रहस्य स्वदपत्वात्स्वट्पं दुःखं स्वल्पा चिन्ता च । यतःजह जह अप्पो लोहो जह जह अप्पो परिग्गहारंजो।तह तह सुहं पवधम्मस्स य होइ संसिद्धी ॥१॥ तस्मादिचाप्रसरं निरुध्य स्वीकार्यमेतद्रुतं । एतद्तविषये पेथमश्राधप्रवन्धःकर्करासन्नग्रामे पेयमसाधुवणिक् उकेशज्ञातीयोऽवसत्, अजूतु तस्य पद्मिनी पत्नी, तयोः सुतो दंमाणो Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy