SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ स्तं उपदेशप्रा. ॥ श्रथ सप्तोत्तरशततमं व्याख्यानम् १०७ ॥ ॥३२॥ अथैतगतस्य पञ्चातिचारा वाः । तद्यथाधनधान्यस्य कुप्यस्य, गवादेः क्षेत्रवास्तुनः । हिरण्यहेनश्च सङ्ख्यातिक्रमोऽत्र परिग्रहे ॥१॥ धनं चतुर्धा । यत उक्तम्गणिमं जाई पुप्फफलाई १ धरिमं तु कुंकुमगुमाई । मेऊ चोप्पम्लोणाइ ३ रयणवत्थाई परिजेकं ॥१॥ धान्यं च ब्रीह्यादि चतुर्विंशतिधा । धनं च धान्यं च तस्यातिक्रमोऽतिचारः गृहीतप्रमाणाधिक्येन स्थूलमूढकबन्धनेन वेति प्रथमः १ । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यादिधातुमूनाएमवंशकाष्ठहलशस्त्रमञ्चकमसूरकादि गृहोपस्कररूपं तस्य सङ्ख्यादिप्रमाणाधिक्ये स्थालकच्चोलादीनां नियमितसङ्ख्याकरणार्थ स्थूलत्वादिविधापनेन कुप्यातिक्रमरूपो वितीयः । गवादेः गौरनड्डानड्डाही च, सादिर्यस्य विपदचतुष्पदवर्गस्य स गवादिः, आदिशब्दान्महिषादीनां हंसशुकादिपहि(णां)विपदानां पदात्यादीनां सङ्ग्रहः, तस्यातिक्रमोऽतिचारः, गोमहिषीवमवादेगर्जस्य बहिरदृश्यत्वादगणने प्रमाणातिक्रमस्तृतीयः ३ । क्षेत्र है। सस्योत्पत्तिनूमिस्तत्रिविधं सेतुकेतूनयनेदात् । तत्र सेतुत्रं यदरघट्टादिजलेन सिच्यते १, जलदजलनिजपाद्यसस्य केतुक्षेत्रं ५, एतद्वान्यामुजयक्षेत्रं ३, वास्तु गृहादि ग्रामनगरादि, तत्र गृहादि त्रिविधं, खातं जूपिगृहादि १, नवितं प्रासादादि , खातोवितं जूमिगृहस्योपरिगृहादिसन्निवेशः ३।क्षेत्रं च वास्तु चेति ॥३३॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy