SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ |च धनव्ययेन कृता जक्तिः । नवमे दिने दध्यौ-कट्ये दशमदिनत्वावीर्यास्यति, परं सुखेन यातु' एवं|2|| ध्यात्वा सुप्तः । तं स्वप्ने लक्ष्मीरुवाच-"तव पुण्यैरहं स्थिरा जातास्मि, यतःत्रिनिवस्त्रिनिर्मासस्त्रिजिः पस्त्रिनिर्दिनैः। अत्युग्रपुण्यपापानामिहैव फलमाप्यते ॥१॥ . तथा चोक्तं श्रीहर्षेणापिपूर्वपुण्यविजवव्ययबळाः, संपदो विपद एव विसृष्टाः । पात्रपाणिकमलार्पणमासां, तासु शान्तिकविधिर्विधिदृष्टः ॥१॥ ICJ अतोऽहं तव गृहागन्तुं न शक्नोमि, यथेळ मां मुंव” इति दृष्ट्वा ( श्रुत्वा ) प्रबुध्य स्वप्रियां जगौ “लक्ष्मीः स्थिरा जाता, आवयोव्रतनङ्गो न स्यादत श्यं मुक्त्वा गम्यते" प्रगे तां मुक्त्वा यावन्नगराबहिर्गतौ तावत्पश्चदिव्यै राज्यं दत्तं, मन्न्यादिनिः प्रार्थ्य राजनवनं नीतः । राज्याभिषेककारकान् यावनिषेधयति तावहिन्यवाणीयं संजाता-'लोः! स्तवाद्यापिनोग्यं कर्मास्ति, अतः श्रियः फलं गृहाण' इति श्रुत्वा सिंहासने श्रीवीतरागप्रतिमां निवेशयन् मन्त्रिणो राज्यकार्य दत्त्वा न्यायव्यं यत्समेति तजिननामाङ्कितं चकार । स्वयं तु नियमं न मुमोच । क्रमेण स्वसुतं राज्ये न्यस्य प्रव्रज्यां गृहीत्वा देवभूयं गतः। ततः पञ्चनिर्मय॑जवैः परमं पदं प्राप। ____ श्रीविद्यापतिदृष्टान्तं श्रुत्वा नियमचेतनैः । जाव्यं जव्यजनैर्धर्मस्पृहैर्मितपरिग्रहैः ॥ १॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तम्ने पमुत्तरशततमं व्याख्यानम् ॥ १६॥ ____JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy