________________
उपदेशप्रा. BI परिग्रहस्य महत्त्वं तस्माऽतोः, महात्येव प्राणी, नवे--संसारे, क इव व ? अम्बुधौ-समुफे महापोत श्व-10
नौरिव यथा महानारेणाक्रान्तः पोतो नीरधौ ब्रुमति तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमजाति, यस्मादेवं तस्मात्त्यजेत्-नियन्त्रयेत् परिग्रहं गृहस्थः धनादीनामिलापरिमाणं करोतीति तात्पर्यार्थः । अत्रार्थे विद्यापतिज्ञातमिदम्| पोतनपुरे सूरो राजा, विद्यापतिर्धनी जैनः, तस्य पत्नी शृङ्गारमञ्जरी, एकदा विद्यापतेः स्वप्ने लक्ष्मी-18 देवी पुरो जूत्वेदमब्रवीत्-'अहं तव गृहाद्दशमे दिने यास्यामि' इति श्रुत्वा प्रबुद्धः, अहं निःस्वः स्यामिति सचिन्तो जातः । यतः| न तथा बाधते लोके, प्रकृत्या निर्धनो जनः । यथा प्रव्यं समासाद्य, तबिहीनः सुखोचितः ॥ १ ॥ 15
स शोककारणं स्त्रिया पृष्टः स्वप्नस्वरूपं जगौ । यतः"इह लोकोऽपि धनिनां, परोऽपि स्वजनायते । स्वजनास्ते दरित्राणां, तत्क्षणाहुर्जनायते ॥ १॥ |
ज्यते यदपूज्योऽपि, यदमान्योऽपि मन्यते । वन्द्यते यदवन्द्योऽपि, स प्रजावो धनस्य हि ॥२॥" स्त्री प्राह-“हे स्वामिन् ! किं खेदं कुरुषे ? धर्मेणैव श्रीः स्थिरा नवति, पञ्चमाणुव्रतेऽगृहीते त्रिनुव
॥३१॥ नवर्तिपरिग्रहेण यत् पापं जवति तदविरत्या समागवति", इति प्रियावाक्येन तेनेदं व्रतं स्वीकृतं । सप्तक्षेत्र्यां धनं वपन् “धनं विना याचकानां प्रातर्मुखं कथं दर्शयिष्यते । तस्मादिदेशे एव गमनं रम्यं" इत्याखोच्य सुप्तः। तथैव खदम्या पूर्ण जातं गृहं दृष्टं निघान्ते साक्षात् दृष्ट्वा पुनः संघस्य शत्रुञ्जयस्य
ॐॐॐSAGAR
SHARE
___JainEducation International
2010
For Private Personal use only
www.jainelibrary.org