SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथोपदेशप्रासादे। ॥ अष्टमः स्तम्नः॥७॥ ॥ अथ षडुसरशततमं व्याख्यानम् १०६॥ अथ परिग्रहाख्यं पञ्चममहाव्रतमाहपरिग्रहाधिकः प्राणी प्रायेणारंलकारकः स च दु:खखनिनेनं ततः कटप्या तदहपता ॥१॥ KI परिगृह्यते इति परिग्रहः धनादिस्तेनाधिकः स प्राणी प्रायेणारम्नकर्ता, कश्चित्परिग्रहवान् सम्पतिवत् | शुजक्षेत्रेष्वपि व्ययति अतः प्रायेणेति पदं, स च परिग्रहो नूनं निश्चयेन मुःखानां खानिराकरः, तस्माकारणात् तस्यापता कहप्या परिमाणमेतावदेवेति कार्यमित्यर्थः। | अत्रेयं नावना-परिग्रहो निविधः, बाह्यो धनधान्यादिः, अन्यन्तरो रागादिश्च, अथवा सचित्तो दिपदादिः परिग्रहः, अचित्तो वस्त्रादिश्च । तत्र गृहस्थः. सचित्तादेरपरिमाणात् परिग्रहाघिरमति सचित्तादिगोचरेवापरिमाणं करोति तत्पञ्चममणुव्रतमिति । सम्प्रति फलोपदर्शनपूर्व परिग्रहनियममाहपरिग्रहमहत्त्वाधि, मजात्येव जवाम्बुधौ । महापोत इव प्राणी, त्यजेत्तस्मात्परिग्रहम् ॥५॥ CIRCCCCCCCCCEA%CE ____JainEducation internation. For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy