________________
तंज.
उपदेशपा. तत्र गतो मां परिहरिष्यति इति विमृश्य स्वत्रातुस्तं वृत्तान्तं निवेद्य विशेषतो बन्धनं कारयित्वा प्रतिदिनं
निदाटन कारयामास । स प्रतिगृहं भ्रमन्निर्वेदेनेमानि वाक्यानि पपाठइत्थि पसंग मत को कर तिय विसास मुखपुंज। घर घर तिम नचावियत जिम मक्कम तिम मुंज ॥१॥ मवि वेस वमा यती जे दासिहि रच्चंति । ते नर मुंज नरिंद जिम परिजव घणो सहति ॥२॥
जा मति पिठे उपजे सा जइ पहिली होय । पत्नण मुंज मिलाणवई न वि विगुप्प३ कोई ॥३॥" MI एकदा कस्याश्चिद्गृहे निदा मार्गिता । तया गर्वेण मुञ्जस्तिरस्कृतः । तदोवाच सः
"धणवंती म म गव कर पिस्किवि पमरुयाई । चनदहसई बहत्तरह मुंजह गयह गयाइं॥१॥" अक्षयतृतीयादिने गलघृतविन्मुके मंमके तुंमेन रमया कयाचित् खंमिते निदां नमन्मुञ्ज श्राह"रे रे मंझक मा रोदीर्यदहं खंमितोऽनया । रामरावणमुञ्जाद्याः स्त्रीलिः के के न खंमिताः ॥१॥ रे रे यंत्रक मा रोदीः कं कं न चमयन्त्यमूः । कटाक्षाक्षेपमात्रेण कराकृष्टस्य का कथा ॥२॥ इन्कुलेखेव कुटिला सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगतिर्वर्जनीया नितम्बिनी॥३॥"
इत्थं सुचिरं चामयित्वा निदां यमातिथिः कारितः । इत्यादिना लोकशास्त्रेऽपि तासां सङ्गस्त्याज्यः प्रोक्तस्तदा जैनागमे तु विशेषेण शेयः। तत्सङ्गानावतो यो व्रती स ब्रह्मचर्यधरो निर्णेयः। न पुनर्बयोटकाः। यतस्तेऽश्वा नियंत्रिताः परिचारणं व्यतो न कुर्वन्ति, परं मनसाऽजनं स्मरन्तोऽनेककर्माणि
१ विषयम्.
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org