SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ज्ञात्वा निगमे निहितः । तस्य श्रीनोजसुतो जातः । कदाचिजातविदा केनापि नैमित्तिकेन जातकलाग्यबलमित्थं प्रोक्तं___“पञ्चाशत्पञ्च वर्षाणि मासान् सप्त दिनत्रयम् । लोजदेवेन जोक्तव्यं सगौरं दक्षिणापथम् ॥ १॥" इत्यवधार्य 'नोजे सति मम सूनो राज्यं न नविष्यति' इति तं नोजमन्त्यजेन्यो वधाय समर्पयामास ।। ४ा वधस्थले तैर्वाल! इष्टं स्मरेत्यनिहिते स वालो बुध्ध्या पपाठ । यतःमान्धाता स महीपतिः कृतयुगालङ्कारजूतो गतः, सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकृत् । अन्ये चापि युधिष्ठिरप्रनृतयो याता दिवं जूपते नैकेनापि समं गता वसुमती मन्ये त्वया यास्यति ॥१॥ RI इदं काव्यं पत्रके आखिख्य प्रेषितं । तद्दर्शनाजतक्रोधो मुञ्जस्तूर्ण तमानाय्य युवराजपदेऽस्थापयत् ।। श्रन्यदा मुझो नोजस्य राज्यं दत्त्वा स्वयं तिलङ्गदेशीयनृपेण साई युझाय गतः। अथ तैलङ्गनूपेन तं जित्वा कारागारे हिप्तः । तत्र मृणालवत्या तनगिन्या सह जातसम्बन्धस्तस्थौ । पश्चानोजादिनिः सुरङ्गादानपूर्व ज्ञापितः संकेतः। कदाचिद्दर्पणे मुञ्जः स्वं प्रतिविम्बमपश्यत् , पृष्ठतः प्रचन्नं समागता मृणालवती | स्वास्यप्रतिबिम्ब जरात्मकं मुकुरे वीक्ष्य विषमा । तामेवं नृपः प्राह| "पजण मुंज मिणालवर जुबण गयो म कुर । जइ सक्करसयखझकिन तोई तिसि मिवि चूर ॥१॥" | इति तां संजाष्य स्वस्थानं प्रतियियासुः स्नेहलुब्धः प्रोवाच-अनया सुरङ्गया स्वस्थानं गन्तास्मीति | चेन्नवती तत्र समुपैति तदा त्वां पट्टदेवीं करोमि । साह-स्वामिन् क्षणं प्रतीक्षस्व इत्यनिधाय दध्यौ-स ACCOCKASSARKA JainEducation International 2010 AM For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy