SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१०॥ जन्तुसनावं वात्स्यायनोऽप्याह रक्तजाः कृमयः सूक्ष्मा मृमध्याधिसक्तयः। इत्यादिना स्त्रीसङ्गेऽसङ्ख्यजीवानां घात एव। अतो हे मूढ ! त्वं अस्मिन् विषये किं सारं तत्त्वं पश्यसि ?। सौकिकशास्त्रेऽप्युक्तम् शिक्षाशनं तदपि नीरसमेकवारं, शय्या च नूः परिजनो निजदेहमात्रम् । वस्त्रं विशीर्णपटखममयी च कन्या, हा हा तथापि जन्तु (हि जनो) विषयानिखापी ॥१॥ | कामनोगे सङ्कष्टिपतमात्रं सारं, न पारमार्थिकमिति श्लोकार्थः। अथ स्त्रीसङ्गं नावतो जहाति स एव ब्रह्मचारीत्याह रामासङ्गं परित्यज्य व्रतं ब्रह्म समाचरेत् । ब्रह्मचारी स विज्ञेयो न पुनर्वघोटकः ॥ १॥ | स्त्रीणां सङ्गः-श्रासक्तिस्तं त्यक्त्वा यो लावतःशीलं समालम्बते स ब्रह्मव्रतधारी ज्ञातव्यः। यतः स्त्रियस्तु लोकलोकोत्तरे दोषकरा एवैताः प्रत्यक्षा रावस्यः स्वजनस्नेह विघातकारिण्यो मायादिवडुलाः । यमुक्तम्न सा कला न तज्ज्ञानं न सा बुनि तलम् । ज्ञायते यशाझोके चरित्रं चलचकुषाम् ॥१॥ वामासङ्गान्मुञ्जनृपो महदुःखं प्राप । तथाहिमालवममले परमारवंशी श्रीसिंहनटनूपो वनशोनां विलोकयन् शरवणमध्ये जातमात्रं वालक समीक्ष्य । मुञ्जनामा पुत्रः कृतः। तदनु सिंधुलनामा सुतोऽजनि । क्रमान्मजो राज्यं प्राप्तः । मुञ्जेन मुर्दान्दं वातरं। ॥२०॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy