SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ इति दश लेदा शेयाः । तथा सिद्धान्तेऽपि कामिनां सुखविपर्ययमेवाहजातं काहिसि जावं जा जा दिलसि नारी । वायाविद्धव हढो, अधिप्पा जविससि ॥१॥ यदि त्वं या नारीदयसि तासु तासु जावं-चित्तविकारं करिष्यसि, यत्तदोर्नित्यसम्बन्ध इति तदा वातोद्भूतो वायुनोन्मूलितो हढो वृक्ष श्वास्थितात्मा क्वाप्यप्राप्तस्थैर्यो अविष्यसीति जावः । तथा च तीरातीरमुपैति रौति करुणं चिन्तां समालम्बते, किञ्चिध्यायति निश्चलेन मनसा योगीव मुक्तेक्षणः । स्वां बायामवलोक्य कूजति पुनः कान्तातिमुग्धः खगो, धन्यास्ते नुवि ये निवृत्तमदना धिग्मुःखिताः कामिनः ॥ १॥ इति । तथाऽत्र जोगे पापान्यपि बहूनि संपद्यन्ते । यतः श्रीमछाक्यम्सयसहस्साणनारीणं पोट फोमेइ निग्घिणो । सत्तघ्मासिए गने तप्फते निकंतई ॥१॥ जा तस्स जत्तिय पावं ते ततीयं नवगुणं जवे । एकसित्थीपसंगण साहु बंधिक मेहुणो॥२॥ साहुणीए सहस्सगुणं मेहुणेक्कसि सेविए । कोझिगुणे वि एव तइए बोहि पणस्सा ॥३॥ इत्यादीनि पापानि । तथा योगशास्त्रेऽपियोनियन्त्रसमुत्पन्ना ये सूक्ष्मा जन्तुराशयः । पीज्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ १॥ www.jainelibrary.org ___JainEducation international For Private Personal Use Only 2010_00
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy