SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तन. ॥१७॥ ANSAR | इति परदारावयवगतजूषणदर्शनमपि निषिधमिति शीलपदं ७ । दानं पञ्चविधं प्रसिधं ॥ । पुष्टाष्टकर्मघ्नं तपः ए । इत्याद्यनेकचतुर्मासिककृत्यतत्परसूर्ययशश्रादयो दृष्टान्ताः स्वयमन्यूह्याश्चेति । इत्युपदेशप्रासादवृत्तौ प्रावृक्रियास्पदम् । श्रीप्रेमविजयाद्यर्थ वर्णनं लिखितं मया ॥१॥ श्राषाढशुक्लादिचतुर्दशीतिः, कृत्यानि संश्रुत्य सुचेतनान्वितैः। खदम्यादिसूरिप्रणितान्युपासकैः, सेव्यानि निर्वाणसुसाध्यशालिनिः॥१॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने चतुरुत्तरशततमं व्याख्यानम् ॥ १० ॥ ॥ श्रथ पञ्चोत्तरशततमं व्याख्यानम् ॥ १०५ अथ विषये बहुलपापं मुःखप्रचुरं वर्ण्यतेविषयातमनुष्याणां मुःखावस्था दश स्मृताः । पापान्यपि बहून्यत्र सारं किं मूढ पश्यसि ॥१॥ कामिनां नराणां दश मुःखकरावस्थाः प्रोक्ताः । ताश्चेमाःप्रथमे त्वनिलाषः स्याद्वितीये ह्यर्थचिन्तनम् । श्रनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ १ ॥ उप्रेगः पञ्चमे शेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे शेयो जवेश्याधिरथाष्टमे ॥२॥ नवमे जमता प्रोता दशमे मरणं जवेत् । ॐॐॐॐॐॐॐ Jain Education International 2010_05 For Private &Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy