SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ CAMANASAMACARDS कादशी चेति ज्ञानतिथयः । श्रासु ज्ञानमाराध्य । अन्या दर्शनतिथयस्तासु दर्शनमहिमा कार्यः । एतासु सामान्यतः सर्वासु तिथिषु देवार्चनागमश्रवणादि क्रिया कार्या विशेषेण चातुर्मासिकपर्वणि च । यतः सामायिका १ वश्यक ५ पौषधानि ३, देवार्चन । स्नात्र ५ विलेपनानि ६। ब्रह्मक्रिया ७ दान छ तपोमुखानि ए, नव्याश्चतुर्मासिकमंझनानि ॥१॥ खेशतश्चार्थोऽयम्-हे जव्या ! एतानि पदानि चतुर्मासिकस्यालङ्कारजूतानि सन्ति युष्माकं सेवनीया-2 नीति । तत्र प्रथम मुहूर्त्तकालं यावजागघेषहेतुषु यत् माध्यस्थ्यं तत्सामायिकं । इह श्रावको विधा शधि-3 मान् अनृधिमांश्च । तत्र योऽसौ शधिमुक्तः स चतुर्दा स्थानकेषु घेत्ये साधुसमीपे पौषधशालायां स्वगृहे || वा निर्विघ्ने स्थले सामायिकं करोति।महर्षिकस्तु सामम्बरेणोपाश्रयमेत्य तनोति शासनोन्नत्यर्थ च १७०० न्यैः सह कुमारपालवत् चन्नावतंसकवच्चेति । श्रावश्यकमुजयकालमवश्यं करणीयं । यतः का चीवराण पवरा किं पुलहं मरुदेसमजम्मि । किं पवणा चवलं दिवसकयं कि हर पावं ॥१॥ | पनि वस्त्रं, के जलं, मणं मनः, इति व्यस्तं । समस्ते तु दिवसकृतं पापं हरतीति प्राकृतलाषायां पमिकमणं इति महणसिंहादिवत्कार्य । पौषधश्च चतुःपा चतुर्विधः कार्यः ३ । अर्चनं वासादिना । स्नात्रं जलादिना ५ । विलेपनं कुङ्कमादिना । एतत्पदत्रयेण समस्तपूजासंग्रहो शेयः ६। ब्रह्मचर्य पायं सुदर्शनश्रेष्ट्यादिवत् । तथा रावणाहतसीतामार्गगवेषणे कुंमलादीनि खब्ध्वा रामं प्रति वाण उवाच"कुंम जिजानामि नाजिजानामि कंकणैः। नूपुरैस्त्वजिजानामि नित्यं पादाजवन्दनात् ॥१॥" Jain Education International 2010_0314 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy