________________
CAMANASAMACARDS
कादशी चेति ज्ञानतिथयः । श्रासु ज्ञानमाराध्य । अन्या दर्शनतिथयस्तासु दर्शनमहिमा कार्यः । एतासु सामान्यतः सर्वासु तिथिषु देवार्चनागमश्रवणादि क्रिया कार्या विशेषेण चातुर्मासिकपर्वणि च । यतः
सामायिका १ वश्यक ५ पौषधानि ३, देवार्चन । स्नात्र ५ विलेपनानि ६।
ब्रह्मक्रिया ७ दान छ तपोमुखानि ए, नव्याश्चतुर्मासिकमंझनानि ॥१॥ खेशतश्चार्थोऽयम्-हे जव्या ! एतानि पदानि चतुर्मासिकस्यालङ्कारजूतानि सन्ति युष्माकं सेवनीया-2 नीति । तत्र प्रथम मुहूर्त्तकालं यावजागघेषहेतुषु यत् माध्यस्थ्यं तत्सामायिकं । इह श्रावको विधा शधि-3 मान् अनृधिमांश्च । तत्र योऽसौ शधिमुक्तः स चतुर्दा स्थानकेषु घेत्ये साधुसमीपे पौषधशालायां स्वगृहे || वा निर्विघ्ने स्थले सामायिकं करोति।महर्षिकस्तु सामम्बरेणोपाश्रयमेत्य तनोति शासनोन्नत्यर्थ च १७०० न्यैः सह कुमारपालवत् चन्नावतंसकवच्चेति । श्रावश्यकमुजयकालमवश्यं करणीयं । यतः
का चीवराण पवरा किं पुलहं मरुदेसमजम्मि । किं पवणा चवलं दिवसकयं कि हर पावं ॥१॥ | पनि वस्त्रं, के जलं, मणं मनः, इति व्यस्तं । समस्ते तु दिवसकृतं पापं हरतीति प्राकृतलाषायां पमिकमणं इति महणसिंहादिवत्कार्य । पौषधश्च चतुःपा चतुर्विधः कार्यः ३ । अर्चनं वासादिना । स्नात्रं जलादिना ५ । विलेपनं कुङ्कमादिना । एतत्पदत्रयेण समस्तपूजासंग्रहो शेयः ६। ब्रह्मचर्य पायं सुदर्शनश्रेष्ट्यादिवत् । तथा रावणाहतसीतामार्गगवेषणे कुंमलादीनि खब्ध्वा रामं प्रति वाण उवाच"कुंम जिजानामि नाजिजानामि कंकणैः। नूपुरैस्त्वजिजानामि नित्यं पादाजवन्दनात् ॥१॥"
Jain Education International 2010_0314
For Private & Personal use only
www.jainelibrary.org