________________
उपदेशप्रा.
हैटसाधकं दत्तं । कोऽसीति कुमारेण पृष्टे तेनोक्तं-स्वपुरे प्राप्तो मुनिगिरा मच्चरित्रं ज्ञास्यसि । ततः स
तात्नमहिना सर्वत्र स्वैरं विलसन् कुसुमपुरेशदेववर्मनरेशस्यादणोळयां तीव्रां पटहोद्घोषणाज्ज्ञात्वा रन॥१६॥
महिनाऽपजहे । तुष्टो राजा राज्यं पुण्यश्रियं पुत्री च दत्त्वा निष्क्रान्तः । पिताऽप्यथ स्वपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यघयं स तुंक्ते । | अन्यदा त्रिज्ञानी देववर्मराजापतस्य प्राग्नवं प्राह-हेमपुर्या श्रेष्ठी सुव्रतो गुरुपार्श्वे यथाशक्ति चतुदासीनियमान स्वीचक्रे । तद्भत्यस्तु राज्यशनं मधुमद्यमांसाशनं च प्रतिवर्ष वर्षाचतुर्मास्यां नियमितवान् ।
स मृत्वा त्वं जातः । सुव्रतस्तु महर्षािसुरः। तेन प्राच्यस्नेहाउनष्यं दत्तं । ततो जातिं स्मृत्वा नानानिलायमान् प्रपाट्य नृपः स्वः प्राप्तो विदेहेषु च्युत्वा सेत्स्यति । ८] उपलक्षणार्थमन्यच्च चतुर्मासिककृत्यमपि धारणीयं । यथा फागुनपूर्णिमात आरज्य कार्तिकपूर्णि
मान्तं यावत् पत्रशाकं प्रायेण न जयं, तिखादिव्यं न रदयं, बहुत्रसविनाशहेतुत्वात् । सामान्यत उक्तं च काव्यम्
अज्ञातकं फलमशोधितशाकपत्रं, पूगीफलानि सकलानि हि हट्टचूर्णम् ।
मालिन्यसपिरपरीक्षितमानुषाणामेते जवन्ति नितरां किल मांसदोषाः ॥ १ ॥ 8 यद्यपि चतुर्मासकवयमपि यथाई विधिनालमयोग्यानि, तथापि तत्राद्यतिश्रयो विलोक्याः । ताश्च । विधा- चतुर्दश्यौ अष्टम्यौ अमावास्या पूर्णिमा च । एताः षट् चारित्रतिथयः। वितीया पञ्चम्ये
मर-%ASA
॥२६॥
___JainEducation International 2010
R
For Prve & Personal Use Only
www.jainelibrary.org