SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वनन्ति । यथा कस्यचिन्नृपस्याग्रे केनचिदेकोऽश्वो रम्यवर्ण उपायनीकृतः । नृपेणाश्वशालायां बन्धितः ।। एकदा तत्र शालायामेकान्तप्रदेशे मुनयश्चातुर्मासके स्थिताः सदा धर्मवर्णनमकुर्वन् । तद्यथा-शीलनते हैं। अव्यनावाच्यां चत्वारो नेदा जवन्ति । तत्र शीलं व्यतः पालयति परं न लावतो नवदेववत् तघस्त्वप्राप्त्यादिनेति । अथवा नैषधे दीक्षागृहीते पूर्व ववर्षाणि यावत् सौख्ये नुक्तेऽपि दमयन्ती साध्वीं दृष्ट्वा ४ रागो जातः । तदा स्वव्रतखंमनजिया दमयन्त्याऽनशनं कृतं । सुरत्वं प्राप्ता । तत्रैत्य स प्रतिबोधितः । मृत्वा वैश्रवणो जातः । यतःविहिणा विसयं विहिन सरागधम्मो न साहए मुकं । नलराजा थेरो विहज संपत्तो कुबेरत्तं ॥१॥ | इति प्रथमः । तथा कश्चिजीवो ऽव्यतः स्त्रीसङ्गं स्पर्श करोति परं जावतो व्रतं पाखयति एकपट्यङ्कशायिदम्पतिवत् स्त्रीपाणिग्रहणसमये जम्बूस्वामिवति । तथा कश्चिजीवो ऽव्यतो लावतश्च राजीमत्यादिवत् इति ३ । तथा न व्यतो न लावतः, अस्मिन् जङ्गे बहवो जीवा अस्मादृशा शेयाः ।। इत्यादिधर्मदेशनां शृण्वन् सोऽश्वो मनसा ब्रह्मचर्य जग्राह । एकदा नृपेण बीजवृध्ध्यर्थ स वाजी अश्व्याः || सङ्ग कारितः, परं पूर्ववन्नोत्सहते । ततो नृपो विस्मयमापन्नो गुर्वन्तिके एत्य पप्रच-लगवन् कथमयं तुरङ्गमोऽश्वी न सेवते ? । मुनिराह-अनेन व्रतं मनसा गृहीतमस्ति । राजाऽवोचत्-श्रनेन पूर्व परि-12 |चारणं कृतं, परमन्ये मदश्वाः सन्ति, तैरा जन्मतः शीलं धृतमस्ति, अत एतस्मात्त एव वर्याः प्रशंसनी| याश्च । गुरुराह-नैतदेवं, यतस्ते बघोटकाश्चित्ते प्रत्यहं विषयं स्मरन्ति, अतः शीखस्यैकांशोऽपि तेषां JainEducation International 2010_ | For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy