SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ॥२४॥ ROCESC- 0 उपदेशप्रा. चिताः ( योग्याः) अनिग्रहाः स्वीकार्याः । तत्र वर्षाचतुर्मास्यां पुनर्विशेषाविधिपूर्वकं ते ग्राह्याः। वर्षासु | तंज. शकटखेटनरश्रवाहिनीहलखेटनादिनिषेधः कार्यः। नूमौ जलदजलस्पर्शतो हरिततृणसूक्ष्मसंमूर्तिममंडूकी पञ्चविधनीलफुल्यलसीयकशंखजीवममोलाकात्राचूमेलगुचनूमिबत्राद्यनेकजीवोत्पत्तिसंजवः स्यात् । तऊतन्तुरदार्थमनिग्रहो विधेयः । कदाचित्तेनैवाजीविका नवेत्तदा एकादि क्षेत्रखेटनादधिकं नियम्यं । यथा| | मुख्यवृत्त्या वर्षाकाले सर्वदिग्गमन निषेध उचितः कृष्णकुमारपालादिवत् । यतः-दयार्थ सर्वजीवानां | वर्षास्वेकत्र संवसेत् । पुरा श्रीनेमिजिनोपदेशात्रीकृष्णनृपो धारकाया बहिर्निर्गमनियमं जग्राहेति । कुमारपालनृपस्तु श्रीहेमचन्ऽवचनात् दर्शनं सर्वचैत्यानां गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो भ्रमिष्यामि धनागमे ॥१॥ वाचा युधिष्ठिरः श्रीमान्निजमङ्गीकृतं व्रतम् । न तत्याज चौलुक्यसिंहः कार्ये महत्यपि ॥२॥ आगवन्तं शकाधीशं देशजङ्गविधित्सया । ज्ञात्वा सानिग्रहो राजा नैति वर्षासु संमुखः ॥३॥ राज्ञो धर्मे स्थिरीकर्तु वध्वा निन्येऽत्र सूरिणा । षण्मासी जीवरक्षायाः पणे मुक्तः कृपालुना ॥ ४॥ इति । एवं वर्षासु सर्वदिग्गमनं निपिछ । तदशक्तौ यदा यासु दिनु गमनं विनापि निर्वहते तदा तदिग्गमनं त्यजेत् । एवं सर्वसचित्तादीनि परिहर्तुमशक्तो यानि विना यदा निर्वहते तानि तदा परिह-३॥ २४ ॥ रति । यथा यस्य यत्र यदा यन्न जवति । यथा निःस्वस्य हस्त्यश्वादि, मरुदेशे नागवल्लीदलानि, स्वस्वकाल 3 विनाऽऽयफलादि च । स तत्र तदा वा तन्नियमयति । एवमसघस्तु त्यागेऽपि विरत्यादिमहाफलं। अन्यथा 2- HACTEK Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy