________________
वने मन्ती पूञ्चकार । इतः स सुरस्तां प्राबोधयत्, मुखात्तमांसस्य गोमायो रूपमादधे । तदृशोः पुरः
गालो मांसपेशी पुखाधिहाय सरित्तीरगतं मीनं लोक्तुमधावत । तदा मीनो नदीजले जुतं प्रविवेश । तन्मांस तु शकुन्या गृहीतं । तदा फेरुस्तु इतस्ततोऽखोकयत् । सोचे-हे पुर्बुधे घान्यां भ्रष्टः किं विलोकसे । गोमायुराह-त्वं तु त्रिन्यो भ्रष्टा किमन्यदोषं वीक्ष्से । इत्युक्त्वा दिव्यं रूपं कृत्वा जगदेहे पापे यस्त्वया मारितः सोऽहं । जैनधर्मादिदं प्राप्त । त्वमप्यङ्गीकुरु । तथेति प्रतिपन्नां तां साध्वीपदेषु नीत्वा दीहां ग्राहयामासेति।
संप्राप्नुवन्त्याः शुचिशीवरत्ननशं तदा नूपुरपमितायाः। अद्यापि तस्या असतीमतत्व कीर्तिनांदो विरराम नैवम् ॥ १॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने व्युत्तरशततमं व्याख्यानम् ॥ १०३ ॥
॥ अथ चतुरुत्तरशततमं व्याख्यानम् ॥ १०४ ॥ अथ चतुर्थव्रतधारकश्नायआषाढचतुर्मासीसत्कृत्यान्यवश्यं करोत्यतः चतुर्मासीकृत्यवर्णनमाह
आषाढाख्यचतुर्मास्यां विशेषाविधिपूर्वकम् । अनिग्रहाः सदा ग्राह्याः सम्यगर्दा विवेकिनिः॥१॥ कंठ्यः । अत्र श्लोकजावार्थसमर्थनार्थ जावना चेयं-प्राग्वादशवतोच्चारणसमये पञ्चमवतमङ्गीकृतं येन स्यात्तेनावश्यं तन्नियमाः प्रतिचतुर्मासकं संक्षेप्याः । येन तु तन्नाङ्गीकृतं तेनापि प्रतिचतुर्मासकं समु
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org