________________
ॐॐॐ
उपदेशप्रा.
स्तंज.
रमसे मत्तनागेन कृत्रिमेजाद्विनेषि च । शृङ्खलाघाततो मोदं मूर्ग यासि तथोत्पलात् ॥ १॥ नृपः क्रोधारुण श्रादिदेश-गजे मे राशी चारोप्य गिरिभंगतो यूयं त्रयोऽपि कम्पापातं वितनुत । आधोरणस्तं करिणं गिरिमूर्ध्नि नीत्वा ऊर्वीकृतकचरणं त्रिपाद्या हितौ अस्थापयत् । अग्रे पान्यां पनयामधारयत् । तत्कालारञ्जितैोकैर्नृपो विज्ञप्तः-स्वामिन् हस्तिरत्नस्य मारणं नाई । राज्ञा मानितं । नृपादिजिहस्तिपकाय प्रोक्तं-एनं करिवरं समुत्तारय । सोऽवदत्-'यद्यजयमावयो।पो ददाति तदा
मेणोत्तारयामि । ततो राज्ञाऽनये दत्ते शनैस्तमुदतारयत् । ततो राशीमहावतौ देशानिर्वासितौ। सन्ध्यायां वचन प्रामदेवकुखे सुप्तौ । इतश्चैकश्चौरो ग्रामाचौर्यं कृत्वा तत्रैवागतस्तं ज्ञात्वा तखारक्षण रुक । देवकुलं रात्रौ निषादिनि सुप्ते चौरकरस्पर्शेन जागृता सा तं प्राह-वं मां स्त्रीत्वेन रक्ष । सोऽप्याहप्रत्यूषे युक्त्या मजीवितं रक्षासि, तदाहं त्वत्स्वामी । तया स्वीकृतं । प्रातजेटा एत्य पप्रचुः-युष्मासु कश्चौरः। दृष्टिसंज्ञया सा निषादिनं दर्शयामास । तेऽपि तत्दणं तं मे दोषमारोप्य शुलारोपणं चक्रुः। श्तश्च पथि गवन्तं कश्चिन्लाई वीक्ष्य तेन जखं मार्गितं । श्राछोऽपि तस्मै मेमाय नमस्कारपदं दत्त्वा जलानयनाय जगाम । स नमस्कारं स्मरन्मृत्वा व्यन्तरसुरोऽनवत् । श्रथ सा पुंश्चली चौरेण सह ब्रजन्ती नदीतटं प्राप । तदा चौर आह-त्ववस्त्रादिकं ममार्पय, येनेदं परतो धृत्वा ततस्त्वां सुखेन नयामि । अहं यावदायामि तावदत्र तिष्ठ । तया तथा कृतं । दस्युः पारं गत्वाऽतर्कयत्-श्यं स्वपतिमिव मामपि मुखे पातयिष्यति, श्रतोऽस्याः सङ्गो नाईः। ध्यात्वेति साधितस्वार्थस्तां मुक्त्वैव गतः। सा नना हताशा
___JainEducation International 2010_03"
For Private & Personal Use Only
www.jainelibrary.org