________________
तत्पुश्चक्ष्या विज्ञाय तजारः शिक्षा दत्वा गृहे प्रेषितः । ततः स्वपति मञ्जुलवाण्या विनि कृत्वाऽशो-2 कारामे स शायितः। किंचिन्निां विधाय पतिं प्राह-नवत्कुलेऽयं कः क्रमो यत्सुप्ताया वध्वाः श्वशुरो। नूपुरं हरति । ततः सक्रोधः स प्रजाते पितरं पाह-रात्रावुपवनेऽहं सुप्तोऽनूवं नापरः, परं हे तात पुत्रस्त्रीगुह्यप्रेक्षणं नाह । वृक्षः प्राह-उपपतौ गते तदनु त्वं तया शायितः। तदाकर्ण्य वधु स्वात्मानं देवतापुरः शोधयिष्यामि । इत्युक्त्वा पवित्रीय यदमचितुं ययौ । मार्गे पूर्वसङ्केतितः स जारो थिलीय तजले वृहे वानर वालगत् । तं दूरीकृत्य यदाग्रे पाह-एनं श्रिलं स्वपतिं च मुक्त्वा है कोऽप्यन्यो मयि लग्नश्चेत्तदा यथेचं कुरु । यावता किं करोमि इति यदो दध्यौ तावत्साशु यक्षजंघयोरन्त-12 निरगात । लोकः प्रशस्य नपरपंमितेति नाम दत्तं । तच्चरित्रेण विस्मितः श्वशुरो नितां ताहनतो नाप ।। तशुणेन भूपतिर्निजान्तःपुररक्षकं चक्रे । राझी तात्रौ मेझलुब्धा पुनः पुनरुत्थाय तं जागरूकं वीदय । व्यावर्त्तत । तवृत्तबुनुत्सया कपटेन सुप्तः । तदा राझी गवादमागता । तां करिशुमेनाधोनागे हस्तिपकः समुदतारयत् । ततो हस्तिशृंखलया पृष्ठे तां तामयित्वाऽवोचत-कथं चिरेणागता? । तया नवयामिकवृत्तमुक्तं । ततश्चरमयामे तथैव वातायने मुक्ता । तत्रीय स्वर्णकृहध्यौ-यदि राजस्त्रीणामिदं चरित्रं श्रन्यासां कुशीलत्वे को विस्मयः ? । इति गतचिन्तः षण्मास्यन्ते नित्रां प्राप । नृपेण निजागतस्वरूपं पृष्टः | स्पष्टमब्रवीत् ततो नृपः सर्वस्त्रीणां प्राह-यूयं निर्वस्त्रपृष्ठौ नीलोत्पलघातं मत्कृतं सहध्वं । सर्वानिः |स्वीकृतं । क्रमेण साऽऽगता । किंचिद्घातेन उद्ममूर्खया जूमौ पपात । ततो नृपस्तां प्राह
ACCORRERA
Jain Education International 2010815
For Private & Personal use only
www.jainelibrary.org