________________
उपदेशप्रा.
॥ अथ त्र्युत्तरशततमं व्याख्यानम् ॥ १३॥
अथ स्त्रीचरित्रं ज्ञातुं कोऽपि न कुशल इत्याहसश्लिष्टमपि स्त्री(नारीणामहो कपटनाटकम् । न स्याफेधा अपि मेधावी यस्य तत्वावबोधने ॥१॥
स्पष्टः । नावार्थस्तु नूपुरपंमितादृष्टान्तेन ज्ञेयः तद्यथा&I राजगृहे देवदत्तः स्वर्णकारः । तत्सुतो देवदिन्नः। तस्य जाया सुर्गिला । एकदा नदीतीरे सूक्ष्मावस्त्रावृता स्नानं कुर्वन्ती केनचिन्नागरेण दृष्टा । स मोहितोऽपठत् ।
सुस्नातं ते नदी पृचत्यमी पृचन्ति चांहिपाः। पृवाम्यहं च त्वत्पादपद्मयोनिपतन्नपि ॥१॥ पपाठ सापि स्वस्त्यस्तु नये नन्दन्तु च दुमाः। मनीषितं करिष्यामि सुस्त्रातप्रश्नकारिणः॥२॥ श्रुत्वा तन्मिलनोत्सुकः स्वाकूतं प्राह तापसीं । तया मुर्गिलां प्रति प्रोक्तं । मायाविनी साह-हे पाखंमिनि किमश्राव्यं लापसे ? याहि मद्गृहात् । क्रुधा निर्गवन्त्यास्तस्याः पृष्ठे सा कजाखहस्तं ददौ । तं नरं ६ स्वापमानमुक्त्वा तया पृष्ठिदर्शिता । स दध्यौ–नूनमनया कृष्णपञ्चम्यां सङ्केतः प्रोक्तोऽस्ति परं कुत्र स्थले ।
तन्नोक्तं । पुनस्तेन निक्षाग्रहणमिषेण तत्र प्रेषिता । तया प्रोक्ता फुर्गिला-हे सुचूस्तन्मिसनस्थलं कथय।। सा रोषं कृत्वाह-रे मुर्मुखि निर्गल इत्युक्त्वाऽशोकारामापधारेण निष्कासिता । तदने तत्प्रोक्तं । तेन ॥१५॥ ज्ञातं कृष्णपञ्चम्यामशोकारामे मिलनं दर्शितं । ततस्तद्दिने तत्र गतः। घौ विनोदं कृत्वा तत्रैव मुजित-II नेत्रा अजूतां । तदा कायचिन्तार्थमागतेन श्वशुरेणान्यं नरं मत्वा वामावामचरणत एक नूपुरं कर्षितं ।। ३॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org