SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ धिग्धिग्विषयलाम्पव्यं येनासक्तोऽप्ययं बली । कुण्ठीकृत्य निजां शक्तिं सत्यकिः प्राप नारकम् ॥१॥ सुज्येष्ठादीक्षाग्रहणवृत्तं त्विदम्। विशाखापुर्या चेटकमहाराजपुत्री सुज्येष्ठास्ति । तयान्यदा मिथ्यात्वं स्थापयन्ती काचित्परिवाजिका निर्जिता । तया तद्रूपं पट्टे आलिख्य श्रेणिकराज्ञो दर्शितं । राजा व्यामोहितः । राजाज्ञयाऽनयेन वैशा-2 यामापणो मंमितः । तत्र स पट्टलिखितं श्रेणिकमर्चति । तत्सुज्येष्ठादास्या दृष्टं । तया सुज्येष्ठायै दर्शितं ।। सुज्येष्ठया रूपव्यामोहितया स्वाकूतमनयाय प्रोक्तं। तेन सुरक्षा स्वसीमां यावत्कारिता । तत्र श्रेणिक एत्य सुज्येष्ठां चेलणां च गृहीत्वा तन्मार्गे गति तावत्सुज्येष्ठा विस्मृतस्वाजरणा तद्हणाय गृहे गता । नृपस्तु महाराजनयात् कटिति चेलणामेव गृहीत्वा काकनाशं नष्टः । सुज्येष्ठा सङ्केतस्थले तां तं चावीदय पूच्च-४ कार । पश्चाजावितेन चेटकराजेनैकेन बाणेन श्रेणिकाङ्गरदका घात्रिंशत्सुलसासुता मारिताः, सहजातत्वात्सामुदायिककर्मत्वात्तेषां । ततो महाराजः स्वपुर एत्य सुज्येष्ठार्थ विवाहसामग्रीमकरोत् । तदा पितरं निवार्य तया दीक्षा गृहीता। सतीत्वादन्यं नेति । तदनु पेढालतो गर्ने जाते सतीस्वरूपं गणधरेण पृष्टं, वीरेणोक्तं-नास्या दोषः, श्यं तु निश्चलशीला, मनसा वृतश्रेणिकसङ्गालावात् , यावजीवं त्रिधा शुद्ध प्रतमपालयत् । | चेटकस्य महाराज्ञः पुत्र्यः सप्तापि या वन्नुः । ताः सर्वाः शीतसंयुक्ताः श्वाधितास्तीर्थजर्तृ निः॥१॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने घ्युत्तरशततमं व्याख्यानं ॥१०॥ RSONNESSSSS Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy