________________
उपदेशप्रा.
लोकप्रकाशे
॥१॥
ततो मातृवचनाजिनवचनाच्च कृतदृढसम्यक्त्वस्त्रिकाखजिनाची कृत्वा तीर्थकृत्त्वमुपार्जितवान् । यतो संजः महादेव इति ख्यातो रुक एकादशः स च । एकादशो जिनो नावी सत्यकिः सुव्रतान्निधः ॥ १॥ |
अविरतित्वेन स्त्रीषु रक्तः सन् नूपादिस्त्रियः प्रसह्य सेवते । अन्यदोऊयिन्यां चएमप्रद्योतेन पुरि पटहो दापितः । उमावेश्यया कथितं-अहं तं निशाचरं वशीकरिष्यामि । तदनु त्वया यथेठं विधेयं । एकदो-12
मया चन्शालोपरिस्थया स्वाङ्गसौन्दर्य दर्शितं । स सत्यकिस्तद्रूपलुब्धस्तामेव जेजे । अन्यदा स्त्रिया 3 हारहसि पृष्टं-तव का विद्याः सन्ति । तेनोक्तं-मम रोहिण्यादयः सर्वदाप्यङ्गे तिष्ठन्ति, मैथुनावसरे खड्गं विद्यां च दूर स्थापयामि, तदा मम किश्चिद्बलं न लवति । तया राज्ञोऽये उक्तं-शब्दवेधी पुरुषश्चेन्मदासक्तं मारयति तदा म्रियते नान्यथाऽतो दक्षः कोऽपि मां मुक्त्वा तमेव हन्ति ईदृशोऽत्राः। तदा नृपान्यणे कैश्चिवस्त्रकुशलैस्तत्परीक्षार्थ पद्मपत्राण्युपर्युपरि संस्थाप्योपरितनानि पणीकृतानि तान्येव वेदितानि नाध-1 स्तनानि । अनया युक्त्या त्वामपि रक्षिष्यामः इति श्रुत्वा सा स्वीकृत्य गृहे गता । पश्चात्तैः सुन्नटैः प्रचन्न तां विषकन्दली विज्ञाय तया सह मैथुनासक्तः सत्यकिारितो मृत्वा नरकं गतः । पश्चात्तन्मित्रेण काल-| संदीपकविद्याधरेण चूर्णीकरणाय नगरोपरि शिला विकृता।राज्ञा जोगादिके कृते स विद्याधरः कथयतिचन्मैथुनासक्तावस्थारूपेण पूजां कुरुत शङ्करपार्वतीनाम्ना गुणान् गायत तदा मुञ्चामि नान्यथा । प्रतिपन्नं राज्ञा लोकैक । क्रमेणेश्वरखिङ्गं जलाधार्या कृत्वा पूजयामासुः ।
__JainEducation intemational 2010
For Private & Personal Use Only
www.jainelibrary.org