SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ इत्यं यथा शीलमवश्यमोक्षानिगामुकोऽपि प्रनुमल्लिनाथः । प्रपालयामास तथाऽविरामं, जव्येन निर्व्याजतया निषेव्यम् ॥ १॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने एकोत्तरशततमं व्याख्यानम् ॥११॥ ॥ अथ ट्युत्तरशततमं व्याख्यानम् ॥ १० ॥ अथ मैथुनसेवया बहुगुणहानिः स्यादित्याहवाक्यमंत्ररसादीनां सिद्धिः कीर्त्यादयो गुणाः । नश्यन्ति तत्क्षणादेव अब्रह्मसेवनान्नृणाम् ॥१॥ स्पष्टार्थः। लावार्थस्तु सत्यकिविद्याधरसम्बन्धेन ज्ञेयः। तथाहि-चेटकमहाराजपुत्री सुज्येष्ठां निर्ग्रन्थीं| श्रातापनापरां सुरूपां वीदय धूमिकया दिग्मूढां कृत्वा नमररूपेण पेढाल विद्याधरस्तां भेजे । तस्याः सत्यकिर्नाम तनयोऽजवत् । स विद्याग्रहणा) व्याघ्रीमुग्धस्वर्णपात्रवविचिन्त्य पेढालेन साध्वीसकाशादपहृत्य विद्यामंत्री दत्तः। तथा रोहिण्या विद्यया व्यापादितो जन्मसु पञ्चसु । षष्ठे जन्मनि षण्मासायुषा तुष्टापि नादृता ॥१॥ प्राग्जन्मसाधनात्तुष्टा नवेऽस्मिन् सप्तमे च सा । खलाटे विवरं कृत्वा हृदि तस्य विवेश च ॥२॥ देवानुलावतो खलाटविवरं तु दिव्यमदि जातं । ततः स्वपितरं साध्वीशीललोपकं मारितवान् । JainEducation International 2010Los For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy