SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥२०॥ इति, ततो विश्वस्तास्ते पृथक् पृथगत्रागमिष्यन्ति । राज्ञा तथैव कृतं । प्रवेशितास्ते । पूर्वरचितगर्भगृहेषु महिप्रतिमामवलोक्य ते सेयं मल्लिरिति मन्यमानास्तद्रूपादिषु मूर्छिता निर्निमेषदृष्ट्या तामवलोकयन्तस्तिछन्ति स्म । ततो महिना तालुदेशस्थं तत् पिधानं व्यपोहितं । ततस्तस्या गन्धः सर्पादिमृतकगन्धातिरिक्त उदधावत् । ततस्ते नासिकां पिदधुः । मलिस्तानेवमवादीत्-किं जूपा यूयमेवं पराङ्मुखीजूताः । त चुः-गन्धेनानिजूतत्वात् । पुनः साऽवोचत्-यदि जो देवानांप्रियाः प्रत्यहं मनोज्ञाहारकवलरूपेणै-15 वरूपः पुजलपरिणामः तदा स्त्रीदेहे के सारं पश्यथ ? । युष्मानिर्देवनवेषु महदायुनक्तं सुखं च । इत्थं है प्राग्नवकथनेन तेषां जातिस्मरणं जातं। अथ मतिः प्राह-अहं लोः प्रबजिष्यामि, यूयं किं करिष्यथ ? | त ऊचुः-वयमपि व्रतं ग्रहीष्यामः । ततस्ते मयाझया गृहे गत्वा पुत्रान् स्वस्वराज्येषु निचिक्षिपुः। मसिजिनः सांवत्सरिकमहादानानन्तरं पौषशुक्लैकादश्यामष्टमन्नक्तेनाश्विनीनक्षत्रे त्रिशतनृपैः त्रिशतस्त्री-18 निश्च सह वर्षशतेऽतीते जन्मनः सिद्धसादिकं प्राब्राजीत् । तस्मिन्नेव दिने केवलं समुत्पन्नं । ते पमप्येत्य प्रवव्रजुः । निषगादयोऽष्टाविंशतिगणधरा जाताः । चत्वारि सहस्राणि साधवः । पञ्चपञ्चाशत्सहस्राणि साध्व्यः । लक्षत्रयं सप्ततिसहस्रा उपासिकाः। बदमेकं व्यशीतिसहस्राणि श्राजाश्चेति संघयुग्मलितीर्थेशो विहरन् प्रान्ते संमेते पञ्चपञ्चाशत्सहस्रं शरदां संपूर्णायुः प्रत्येकं पञ्चशत्या साधुसाध्वीजियुतः फाटगुनश्वे| तपादश्यां नरण्यां श्रीमधिर्मोदमासदत् । 4-0-0-500RGAGRONOCOCOCCAL Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy