SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विदेहवरराजपुत्रीजन्मोत्सवापेक्ष्याऽयं सदांशेऽपि रम्यतया न वर्त्तते । इति श्रुत्वा तथैव दूतं प्रेषयति ३ । तथा वसुजीवो वाराणस्यां शंखनामा जूपोऽनवत् । इतश्च तन्मछिकुमले एकदा जग्ने समारयितुं सुवर्ण-४ * काराय ददौ । तथैव कर्तुमशक्नुवन्तस्ते पुराबहिष्कृताः शंखराजसंसदि श्रितास्ते नृपेण पृष्टाः प्रादुः पुरमो चनवृत्तं । ततः कीदृशी सा इति पृष्टेन्यस्तेच्यो मतिरूपं श्रुत्वा तथैव दूतं प्राहिणोत् । तथा कदाचिन्मलेर्मसदिनानिधानोऽनुजो नाता सन्नां चित्रकश्चित्रयामास । तत्रैकेन चित्रकृता देववरवित्रता श्रीमझे-2 चरणाङ्गुष्ठं यवनिकान्तरात् दृष्ट्वा यथास्थितं रूपं तस्यास्तेन निर्मितं। ततश्च मझदिनः प्रियायुतश्चित्रशालिकां है प्रविष्टः साक्षान्मट्विं ज्ञात्वा हिया सहसा व्यावृत्तः । तत्र तशात्री चित्रमिदमिति न्यवेदयत् । ततः स । । कुपितस्तं चित्रकरं वधायादिष्टवान् । चित्रकरैः स मोचितः । तथापि कुमारस्तदङ्गुतीवेदयित्वा देशतो निरवासयत् । स च हस्तिनापुरेशवैश्रवणजीवादीनशत्रुराजमाश्रितः। ततो राजा तं निर्गमनकारणं पान की ४ तेनैवं मलिवर्णने कृते घृतं प्रहिणोति स्मेति ५। तथा कदाचित्परिव्राजिकावादे मविराजपुत्र्या निर्जिता | है सती सा कुपिता कांपिट्यपुरेऽनिचन्धजीवाजितशत्रुनृपमुपगता श्रीमो रूपमाचख्यौ । तच्छ्रुत्वा तथैव । दूतं प्राहिणोत् ६। | एवमेते पमपि दूताः कुंजपुत्रीं याचितवन्तः । स च तानपधारेण निष्कासितवान् । दूतवचनाकर्णना कातकोपाः पमपि मिथिलां प्रति प्रतस्थिरे । ततस्तजयोपायं कुंनोऽसलमानो व्यग्रो जातः । इति व्याकुखचित्तं जनकमवलोक्य मधिराश्वासयत्-हे पितस्त्वं दूतमुखेन तेषां षमा ज्ञापय युष्मन्यं कन्यां दास्ये ___JainEducation international 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy