SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तंज. उपदेशप्रा. मासरूपणादि तपः कुर्वन् रोगदंजतस्तपम्पान्तेऽपि पारणं नाकार्षीत् । तेन्योऽन्यूनं तपस्तपन्मायया स्त्रीवेदं । बबन्ध स्थानकतपोजिर्जिननाम चेति । ततस्ते जयन्तस्वर्गे जाताः। ततश्चयुत्वा महाबलो विदेहदेशे मिथि-12 * सायां कुंजराजपत्नीप्रजावतीकुक्षौ उत्पन्नः । पितरौ मतिरिति नाम चक्रतुः । तदन्ये तु वदयमाणदेशेषु जज्ञिरे । ततो मनिर्देशोनवर्षशतं जाताऽवधिज्ञानेन पूर्व मित्रप्रतिबोधार्थ पग गृहोपेतं जवनं तन्मध्ये | स्वर्णमयीं शुषिरां शिरश्विशां पद्मपिधानां स्वप्रतिमामकारयत्। तन्मध्ये च नित्यमेकं कवलं प्रक्षेपयामास । इतश्च साकेतेऽचलजीवः प्रतिबुधिनामा नृपो जातः । अन्यदा स प्रियायुतो नागयात्रायै गतः । तत्र पुष्पमंमिकां पुष्पमुजरं च स्वप्रियां वीक्ष्य विस्मयादमात्यमाह-"दृष्टं कापीदृशं रूपं ?" इति । सोऽवोचित्-“देव कोऽत्राग्रहः ? जगत्रये कुंजराजसुतास्वरूपं नास्ति, तस्याश्च श्रीदामगंमशोना क्वापि न दृश्यते"। मंत्र्युक्तं श्रुत्वा संजातस्नेहोऽसौ मविवरणार्थ दूतं विससर्ज १। तथा चंपायां धरणजीवश्चन्छछायानिधो बनूव । कदाचित्तदन्तिकेऽहन्नकश्राशेन पोतवणिजा दिव्यकुंमले ढोकिते स पप्रच-"पृथ्व्यां किञ्चिदाश्चर्य दृष्टं ? । सोऽवदत्-स्वामिन् समुजे सुरेण मत्पोतमान्दोलितं कृत्वा प्रोक्तं त्वं श्रीजैनधर्म । त्यक्त्वा मामाश्रयेस्तदा पोतं तारयामि । बहूपसर्गेऽपि निश्चलं मां ज्ञात्वा तेन कुंमलचतुष्टयं दत्तं । एक 18 युग्मं कुंजस्य मयोपढौकितं, तेन मविसुताकरे दत्तं सा कन्या विश्वाश्चर्या दृष्टा । इति श्रुत्वा तथैव दूत प्रेषयत् । तथा पूरणजीवः श्रावस्त्यां रुक्मिराजो जातः । तेनैकदा स्वहितः स्वर्णमंझपे मकानकमहामहः कृतः । तदैकं बहुदेशान् विलोक्यागतं कंचिन्नरं पप्रच-ईदृशं क्वापि दृष्टं । सोऽवोचत-देव ॐॐॐॐ%AC ॥१ ॥ % ___JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy