SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ISOLUCLASSE दध्यौ-“यतो राजाऽधमकुलजातायां नर्तक्यां मोहितः, धिग्विलासेन” इत्यादिलावेन तस्या महाज्ञानमुदपद्यत । अथ नृपतिर्दध्यौ "श्रयं च कुलमुज्जित्वा रक्तोऽस्यां धनकाम्यया । ममोपकंठमायातो मम चेदृग्विचेष्टितम् ॥ १॥" एकत्वनावनया केवली जातः । इत्थ मिलापुत्रमहाज्ञानिना बहुजीवा निस्तारिताः। सुवंशजत्वाच्चुलवंशमाश्रितः, कुवंशचर्य नवनावनतनम् । विहाय रूपं वतिनः समीदय, बनूव तद्पपतिश्चिदात्मना ॥१॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने शततमं व्याख्यानम् ॥ १० ॥ ॥ अथैकोत्तरशततमं व्याख्यानम् ॥ ११ ॥ अर्थतगतं जिनेन्रैरपि स्वीकृतमत आचर्यमित्याहयेषां मोदो धूवं जावी शीलं चरन्ति तेऽपिहि। तदा संसारिजीवानां कार्योऽजनं तदादरः॥१॥ येषां जिनेन्द्राणां ध्रुवमवश्यं तन्नव एव मोहः शिवं भविष्यति, तेऽपि जिना हि यदि ब्रह्मचर्य निषेवन्ते, तदा संसारमग्नसामान्यजीवानामजस्रं सदा तदादरः शीलपालनादरः कार्य इत्यर्थः । लावार्थस्तु मलिजिनसंबन्धेन वाच्यः । तथाहि-अपरविदेहे सलीलावतीविजये वीतशोकायां पुर्या महाबलो नृपः वैश्रमण-चन्ध-धरण-पूरणवस्व-चलाख्यैः स्वमित्रैः षद्भिः सह बालवयस्यैः प्रवज्यां प्रतिपेदे । तैः सह A-RECRACROCCAREER S AMACHAR Jain Education Internatio 0 3 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy