SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ उपदेशप्रा. धिङ्नां जूपं च, अहो ! मया कुलं मलिनीकृतं, इत्यादि वैराग्येण ध्यायन्नेष वंशाग्रस्थितः कस्यचिच- स्तंज. निनो गृहे जितेन्ज्यिानेपणादिगुणयुतान्मुनीन्मृगादीनिः प्रतिलान्य वन्द्यमानानेइत, तदैवं दध्यौ अहो ! विज्ञातचतुर्दशजीवाजीवस्वरूपाः स्त्रीनोगपराङ्मुखाः स्वदेहेऽपि निरीहाः केवलं मोक्षानिलाषुका । है एते मुनयः “पीणनिरंतरथणनर” इत्यादिलक्षणलहितदेहानिर्मन्नर्तकीन्योऽप्यसङ्ख्याधिकरूपानिः स्त्रीनिर्मोदकैनिमंत्रिता अपि काकमैथुनवत् दृग्न्यां नेक्षन्ते, अहं तु नीचकन्यायामपि रागपरोऽहो धिङ्मम | कर्मविलसितं, धिक् संसारस्वरूपं, एवं विषयेषु विरक्तस्य शुन्नध्यानं ध्यायतः सामायिकादियथाख्यातचारित्रप्रतावेण घनघातिकर्मदयात्तदा सहसा संकेतितमिव लोकालोकप्रकाशकमविनश्वरमिलासूनोः केवलज्ञानमुत्पेदे, वंशात्तीर्य देवतादत्तलिङ्गनृत् धर्मदेशनां चकार, तदुक्तं धर्म श्रुत्वा नृपादयः सन्या । नर्तक्युपरि रागकारणं पप्रबुः, केवलिना पूर्ववृत्तान्तोऽन्निहितो यथा “पूर्व विप्रनवे नार्यया सह दीदा। लगृहीता, धान्यामपि जातिमदः कृतः, तमनालोच्य मृत्वा देवौ जातो, ततश्युत्वाऽहमिन्यपुत्रो जातः, मम प्रिया जातिमदादेषा नटी जाता। । कामरागो ममैतस्यां तेन गाढतरोऽजनि । नवान्तरानुगामि स्याङ्करै स्नेहश्च देहिनाम् ॥ १॥" ॥१॥ एवं श्रुत्वा जातिस्मृतिं गता सा नटी दध्यौ धिमे रूपं, येनेन्यपुत्रपार्थिवादयो बहुजना व्यसने पातिताः सृतं मे विषयसौख्येन, एवं जावयन्ती केवलज्ञानं प्रपेदे, इतश्चासन्नस्था राज्ञः पट्टराज्ञी SACKGROCEROLORDERRORDS RES-EOSSESAMESSAGE JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy