________________
ततो व्यग्रमनसा गृहे प्राप्तः, उत्सुकं वीक्ष्य पितृल्यामतिनिर्बन्धेन पृष्टः स्वहृदयं प्राह, तन्वृत्वा पितरौ वजाहताविव जातौ । हे पुत्र ! त्वं हंसाजः काकोचितं कर्म कुर्वन् किं न खजसे ? इत्थं बौधितोऽपि स प्राह-मम मानसमेनां विना न मोदते, अतः सृतं बहुजाषितैः, तं पुत्रमचिकित्सं ज्ञात्वा । इन्यो मौनेन तस्थौ, स तु लजां प्रमुच्य नटेन्यः तत्तुल्यं अव्यं दत्त्वा ताममार्गयत् , ते प्रोचुःअक्ष्यो निधिरियं कन्या कथं देया ? अमुष्याश्चेत्तवेला तर्हि नटीजूय यत्र यत्र वयं यामस्तत्र तत्र त्वं समेहि, सोऽपि खळां मुक्त्वा नटैः साई ययौ, अटपदिनैस्तेषां नृत्यमशिक्षत, अथ ते प्रोचुः-नो नर ! नृत्यं कृत्वा धनमर्जय येन तव विवाहः क्रियते, ततोऽयं नटैः सहाटन् वेणातटअङ्गे गतः, तन्न-18 गरेशस्याग्रे गत्वा नटैननो लिहानो वंशस्तत्र निखातः, तस्योपरि महत्काष्ठं स्थापितं, तदन्तरे दृढौ / शो कोलौ निहिती, तत्रेतासूनुः पाउके परिधायारोहत् , एककरे तीदणं खड्गं धुन्वन् दितीये खेटक
नृत्तत्र क्रीमति स्म । अद्भुतं नृत्यं प्रेक्ष्य तुष्टोऽपि सर्वजनो नृपात्पूर्व कोऽपि दानं न ददौ, राजा तु वंशाधःस्थितायां तत्प्रियायां रागपरो दध्यौ-यद्येष वंशाग्रात्पतति तदैनां नटीं गृह्णामीति धियाऽऽहजो नर्तक ! पुनस्त्वं नृत्यं कुरु, सम्यगहमवेदे । सोऽपि वित्तस्त्रीलुब्धः पूर्ववद्दर्शितवान् ! तथापि शाठ्यान्न दानं दत्तं, नृपस्तत्पातमिन्नन् तृतीयवारं नृत्यमकारयत् , पुनः प्राह नृपः-चतुर्थवारं नृत्यं, कुरु, यथा त्वामदरिषं कुर्वे । तेन खोजात्तथा कृतं, सर्वे जना नृपाकृतं मनसा ज्ञात्वा निनिन्छ, तदेखापुत्रश्चिन्तयति-नूनं राज्ञो मनो नव्या कामार्त्त जले, ततः स दध्यौ-धिगहो ! कामावस्था,
____JainEducation international
2010
For Private & Personal Use Only
www.jainelibrary.org