SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१७॥ ॥ अथ शततमं व्याख्यानम् १०० ।। अथैकां स्त्रियं बहुनराः स्पृहयन्ति इति मत्वा ये तां मुञ्चन्ति त एव ज्ञानिन इत्याहमिथो हिंसां समीहन्ते एकस्त्रीस्पृहया नराः। ततस्तां परिमुञ्चन्ति त एव विबुधेश्वराः ॥१॥ स्पष्टः, जावार्थस्तु श्लाचेयप्रबन्धेन ज्ञेयः, स चायम्-वसन्तपुरेऽग्निशर्मा नाम जूदेवोऽस्ति, तस्य नार्या प्रीतिमती, उजावपि धर्मवाणीं श्रुत्वा काखे जिनोदितं व्रतं प्रतिपन्नौ, नानाजातीन्मुनीन् ज्ञात्वा घावपि शौचाचारौ जातिमदं चक्रतुः । तद्दुष्कृतमनालोच्यानशनेन मृत्वा कट्पवासिसुरौ जाती। श्तश्चैलावर्धनपुरमस्ति, तत्रेन्यो नाम श्रेष्ठ्यस्ति, तस्य नार्याया धारिण्याः कुक्षौ अग्निशर्मजीवः पुत्र-2 त्वेनोदपद्यत, सुमुहूर्ते पुत्रं सुषुवे । तस्य सप्रजावयेलादेव्या दत्तत्वात् श्लापुत्रसंझया नाम पप्रथे । क्रमेण पित्राऽध्यापितो यौवनं प्राप, अथ तस्य पूर्वनवप्रिया स्वर्गतश्युत्वा नटकुलोत्पन्ना विलासहासयुक्ता नर्तकी जाता, सा कुरङ्गादी नृत्यन्ती श्लासूनुना दृष्टा, तस्या विज्ञाननयनवदनस्तनकरचरणाद्यवेक्ष्य करिणीदर्शनात् करीव उमेदावस्थां प्राप, कामुकः किमपि कृत्याकृत्यं न वेत्ति । यतः तावदेव कृतिनो मतिः स्फुरत्येष निर्मलविवेकदीपकः। यावदेव न कुरङ्गचक्नुषा ताज्यते चखलोचनाञ्चलैः॥१॥ स स्मराहिना दष्टस्तां नटी गारुमिकीमिव स्मरन् प्रतिज्ञामकरोत्प्रफुलपद्मपत्रादी यदि मां न विवाहयेत् । प्राणेन्यः सर्वदा रुष्टस्तदाग्नौ प्रविशाम्यहम् ॥ १ ॥ ॥१७॥ Jain Education International 2010 05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy