SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ दत्त्वाऽन्यत्र गवन् श्रीपुरासन्नतरोरधः स्थितो निां प्राप,तदातत्रापुढे राझि विपन्ने सचिवैः पञ्च दिव्यानि कृतानि,तेन्योराज्यं जातं, तन्यायेन शास्ति, प्रधानादिनिश्चरणयोर्निपत्य जणितोऽप्यन्यस्त्रीपाणिग्रहणं नाकरोत्।।।। | अथ कश्चित्सार्थवाहस्तरङ्गिणीपूर्वापरतटस्थवृह मूलवचौ सायरनीरौ वीदयासौ स्वपुत्रवत्तयोः परिचर्या , चकार, तो गृहीत्वा स्वपुरे गतः, क्रमेण तो पूर्णयौवनौ जातो, सार्थपमापृचय श्रीपुरे गत्वा मुर्गपाखसेवां चक्रतुः, तत्र स्वपितू राज्यमस्ति । एकदा मलयागरीयुतस्तत्सार्थपतिस्तत्पुरमेत्यानेकोपायनानि|8 नृपस्य पुरो मुमोच, हृष्टो नृप आचष्ट यत्तव रोचते तन्मार्गय, तदा स निजसार्थस्य रक्षार्थ निशि यामिकान् ययाचे, ततो राज्ञादिष्टस्तलारझो तो जातरौ प्रैषीत् , तत्र रात्रौ विनोदाय यामिकाः स्वस्त्र-2 चरितं प्रोचुः । तदा तावपि यथाजातवृत्तं प्रोचतुः, तवृत्तं मध्यस्था पटकुट्यन्तरतो मलयागरी श्रुत्वा | स्वसुतो मत्वा झटिति आलिलिङ्ग, पुत्रावपि निजमातरं नत्वा स्वरूपं शुश्रुवतुः। हे मातः! प्रजाते सर्व सुस्थं जावि, मा चिन्तां विधेहि (इत्युक्त्वा तामसान्त्वयेताम् ) प्रजाते मातृसुतै राझे स्वावदातः प्रोक्तः, नूपः स्वपरिचदं दृष्ट्राऽन्यायकारिणं सार्थपं निर्त्य नगरान्निष्कासितवान् , तेषां घादशवर्षात्मको विरहो विगतः, राज्यघयमनुत्नवन् सुखेन तस्थौ, दम्पती शीलं प्रपाट्य स्वर्ग गतौ। सादृश्यधर्मा वनिता विलासं, प्राप्नोति मर्त्यः शुनपुण्ययोगात् । मुःखेऽपि ती पश्य निजात्तशीलं, नामञ्चतां तेन यशोऽस्ति विश्वे ॥१॥ इत्युपदेशप्रासादे सप्तमस्तम्ने नवनवतितम व्याख्यानम् ॥ एए॥ RSSNESHRESS Jain Education International 2010-05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy