________________
उपदेशप्रा.
॥१६॥
SCARSACARRO
अहो वीर मोहि बारदे, कहा निपट ले अंत । इण नव शीख न खंग हूं, जउ कोपे किरतंत॥२॥" स्तंन ।
उतश्च चन्दनेन सर्वत्र गवेषिता, तामसनमानो नृशं पुत्रान्यां सह स विललाप, यतःप्रतिकूले विधौ किं वा सुधापि हि विषायते । रङ्गुः सीनवेदाखु विलं पातालतां ब्रजेत् ॥ १॥ ततस्तबुध्यर्थ तत्पुरं विहाय सपुत्रो भूमिं पर्यटन एकत्र नदीपूरं दृष्ट्वा एकं पुत्रं वृक्ष्मूले बवा एकं| सुतं स्कन्धे कृत्वा नदीमुत्तीर्यापरतटे मुमोच, नूयो हितीयमानेतुं नदीमविशत् , अन्तराले गतस्तावनदीपूरेण पातितः, तदा स्त्रीपुत्रविरहातः प्राह"किहां चन्दन मलयागरी, किहां सायर किहां नीर । जा जा पके विपत्तमी, सा सा सहे सरीर ॥१॥"
तत इतस्ततो बाहू कूर्वन् काष्ठकखएमं प्राप्य बहिनिःसृत्य दध्यौ-अहो मया राज्यं नुक्तं तहिपाकाय जातं दैवात् , यतःध्रुवं मुष्कृतिनां देवो (वं ) दत्ते मुःखाय जीवितम् । कृमिरागकृतां देशे मानामिव पोषणम् ॥ १ ॥ अतः किं मम जीवितव्येन, जूयोऽप्यचिन्तयत्-मृतेऽपि कर्माणि न मुञ्चन्ति जीवं, यतःमृत्यावपि कृतेऽवश्यं निजपापं विशेषतः। नवान्तरेऽपि लोक्तव्यं तस्मादत्रैव जुज्यते ॥ १॥ तत आनन्दपुरे एकत्र धाम्नि विशश्राम । तत्रैका स्त्री तं दृष्ट्वा मोहिता प्रतिपत्तिं कृत्वेदं प्राह, यतः-॥१६॥ तुम्हे परदेशी लोक हो, रहर्ज न किसीकी साथ ।जर्ज रहो त जनम खगें, हम तुम एक साथ ॥१॥" तन्त्रत्वा स्वव्रतजङ्गनीरुयत्किञ्चित्तरं ददौ-अस्थिरचित्तफुःखारीनरैः सह कः प्रीतिविवासस्तव"इत्युत्तरं
R SCRACASS
___JainEducation international 201
For Private & Personal use only
www.jainelibrary.org