SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१६॥ SCARSACARRO अहो वीर मोहि बारदे, कहा निपट ले अंत । इण नव शीख न खंग हूं, जउ कोपे किरतंत॥२॥" स्तंन । उतश्च चन्दनेन सर्वत्र गवेषिता, तामसनमानो नृशं पुत्रान्यां सह स विललाप, यतःप्रतिकूले विधौ किं वा सुधापि हि विषायते । रङ्गुः सीनवेदाखु विलं पातालतां ब्रजेत् ॥ १॥ ततस्तबुध्यर्थ तत्पुरं विहाय सपुत्रो भूमिं पर्यटन एकत्र नदीपूरं दृष्ट्वा एकं पुत्रं वृक्ष्मूले बवा एकं| सुतं स्कन्धे कृत्वा नदीमुत्तीर्यापरतटे मुमोच, नूयो हितीयमानेतुं नदीमविशत् , अन्तराले गतस्तावनदीपूरेण पातितः, तदा स्त्रीपुत्रविरहातः प्राह"किहां चन्दन मलयागरी, किहां सायर किहां नीर । जा जा पके विपत्तमी, सा सा सहे सरीर ॥१॥" तत इतस्ततो बाहू कूर्वन् काष्ठकखएमं प्राप्य बहिनिःसृत्य दध्यौ-अहो मया राज्यं नुक्तं तहिपाकाय जातं दैवात् , यतःध्रुवं मुष्कृतिनां देवो (वं ) दत्ते मुःखाय जीवितम् । कृमिरागकृतां देशे मानामिव पोषणम् ॥ १ ॥ अतः किं मम जीवितव्येन, जूयोऽप्यचिन्तयत्-मृतेऽपि कर्माणि न मुञ्चन्ति जीवं, यतःमृत्यावपि कृतेऽवश्यं निजपापं विशेषतः। नवान्तरेऽपि लोक्तव्यं तस्मादत्रैव जुज्यते ॥ १॥ तत आनन्दपुरे एकत्र धाम्नि विशश्राम । तत्रैका स्त्री तं दृष्ट्वा मोहिता प्रतिपत्तिं कृत्वेदं प्राह, यतः-॥१६॥ तुम्हे परदेशी लोक हो, रहर्ज न किसीकी साथ ।जर्ज रहो त जनम खगें, हम तुम एक साथ ॥१॥" तन्त्रत्वा स्वव्रतजङ्गनीरुयत्किञ्चित्तरं ददौ-अस्थिरचित्तफुःखारीनरैः सह कः प्रीतिविवासस्तव"इत्युत्तरं R SCRACASS ___JainEducation international 201 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy