________________
॥ श्रथ नवनवतितमं व्याख्यानम् एए॥
श्रथ ज्ञाततत्त्वौ पावपि दम्पती सङ्कटेऽपि स्वब्रह्मव्रतं न मुञ्चत इत्याहकुत्रचिदम्पतियोगः स्यान्चीलवततत्परः । तेन सर्वसुखावाप्तिः प्राप्ते दौस्थ्येऽपि जातुचित् ॥ १॥
स्पष्टः । नावार्थस्तु दृष्टान्तेन वक्ष्यमाणेन ज्ञेयः, स चायम्___ कुसुमपुरे चन्दननृपो राज्यं पालयति, तस्य पत्नी सुशीला मलयागरीनामा, तयोः सुतौ सायरनीराख्यौ स्तः, अन्यदा वासवेश्मस्थं नृपं कुखदेव्येत्य पाह-"अहो राजस्तवावस्था विषमा नाविनी,18 अतो टिति राज्यं त्यक्त्वाऽन्यत्र गन्छ, यतः-प्राप्तव्यमर्थ खलते मनुष्यो देवोऽपि तं लक्षयितुं है। न शक्तः। तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥ १॥ श्रुत्वेति नृपोऽचिन्तयत्HI आपत्तिमित्रशत्रूणामवश्यं नाविनां नटैः । सन्मुखैरेव गन्तव्यं नश्यतां हीनसत्त्वता ॥१॥ & विपुत्रः स्त्रीयुतो नृपो रात्रावेव निःसृत्य पर्यटन क्रमात् कुशस्थलपुरमाययौ, चन्दनस्तु देवार्चको
मलयागरी तु वनादिन्धनानि खात्वा नगरे विक्रीणाति । अन्येयुः कस्यचित्साशस्य दृक्पथि सागता, तद्रूपस्वरेण मोहितो नित्यमिन्धनानां मूख्याधिकदानेन तां विश्वास्य प्रयाणसमये मूटयदानमिषेणाने कृत्वा प्रपञ्चात्प्रलोज्य प्रसह्य रथमारोप्य गृहीत्वा निर्ययौ, सा पतिवियोगाकुला निःश्वासानमुश्चत् ।। तदा सार्थप पाह-हे सुधूर्मया सह सुखं नुङ, मत्कामतापं निर्वापय, ततः साऽवोचत्, यतः
अगनि मज्जी ऊखो जलो, नल ज विषको पान।शील खंम्वो नहि नलो, नहि कुछ शील समान॥१॥
JainEducation international
2010
For Private Personal Use Only
www.jainelibrary.org