SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १५ ॥ Jain Education International 2010.1 विंशतिविहरमानानां प्रत्येकं प्रत्येकं शतकोटी साध्व्यः शतकोटी साधवः दशलक्षकेवलिनः । सर्वसङ्ख्याaath केवलधरा, विहरमान जिन वीस । सहस कोमी युगल नमुं (नीमे ), साधु नमुं निसदिस ॥ १ श्रावकश्राविकाणां तु सङ्ख्या न श्रुतेत्यादि जिनगुणपठनपाठनपरः परं क्रिया शिथिलः, प्रान्ते तत्पापमनालोच्य कीरोऽहं जातः, मया हारितं जन्म, अतः परं सदा एनं प्रभुं नत्वाऽनुनोये इत्यनिग्रहं जग्राह । सुलोचना सपञ्जरं तमादाय गृहमाससाद । अन्यदा जोक्तुं समये राजसुताकराडुड्डीय द्रुतं तीर्थेशं नन्तुं जगाम, तदा तदियोगात्सा पुनः पुनर्विललाप, ततो नृपाज्ञया पहिग्राहकैः कुतश्चिबाखिश्वन्नं तं बद्धा राजसुतायै दत्तः, सा तजतिनङ्गकृते तत्पक्षौ चिच्छेद, ततोऽसौ समाधिबुद्ध्या मृत्वा सौधर्मे सुरोऽभूत् । सापि तस्यैव प्रिया स्नेहतोऽभूत्, ततश्युत्वा कीरो देवः शङ्खनूपो जातः । राजकन्यादेवी तु कलावती जाता । T तदाकर्ण्य जातजातिस्मरणौ निश्चयीकृतकर्मफलौ तौ दम्पती गृहे गत्वा राज्ये स्वं सुतं निवेश्य दीक्षां जगृहतुः सुशीलमनसौ । संपाहय चारित्रमनरूपकालं, तौ दम्पती स्वर्गमवापतु । ततश्तौ दी कुकर्मलेशौ, क्रमाविवं प्राप्स्यतो धर्मशीलौ ॥ १ ॥ ॥ इत्युपदेशप्रासादे सप्तमस्तम्नेऽष्टनवतितमं व्याख्यानम् ॥ ए८ ॥ ---- For Private & Personal Use Only स्तंभ. 9 ॥ १५ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy