________________
६. अश्र कस्याहमास्यं दर्शयिष्यामि । तस्माञ्चितायां देहं दहामि, स्तश्चैको मुमुक्षुरुपवने देशनां तनो|ति । तन्नूवणाय नृप ययौ
जीवाः संसारकान्तारे पूर्वकर्मवशेरिताः । वातप्रम्य श्व व्यर्थ ब्राम्यन्ति त्रान्तिसंस्तृताः॥१॥ KI इति । देशनान्ते नृपेण स्वपत्नीमीलनोपायः पृष्टः, मुनिरवोचत्-त्वया दृष्टस्वप्नतो नूनं सा सूत
पुत्रा पुनरुपेष्यति । ततः प्रीतः पुरं प्राप्य दत्तश्रेष्ठिनं तामन्वेष्टुमादिशत् , सोऽपि पर्यटन तापसाश्रमे तां दृष्ट्वा पाह-हे सुशीले ! त्वमग्नौ प्रविशन्तं पति रद, सा स्वपुरमागता । तदा नूपो न्यंचदाननस्तत्पुरः स्वपुश्चेष्टितं निनिन्द, मिथ्यामुष्कृतं ददौ, सापि स्वकर्मफलं मत्वा सुखेन तस्थौ । एकदा है।
शानिनं स्वप्राग्जवं दम्पती पप्रचतुः, मुनिझनदृष्ट्याख्यातुमारेनेBI पूर्व श्रीमहाविदेहे नरविक्रमजूपस्य सुता सुलोचना, तया क्रीमार्थ एकः कीरः पञ्जरे क्षिप्तः, तम
जस्रं मधुरफलैरपोषयत् , एकदा सा सकीरा सीमन्धरबिम्ब नन्तुं गता, कीरो वीतरागं दृष्ट्वा जातिस्मृत्या विराधितव्रतं पूर्वजवं ददर्श-यतो मया प्राग्नवे विहरमानसीमन्धरादिजिनानामजनं ध्यानं वर्णनं च कृतमस्ति, तच्चेदम्
"पुखलवईए विजए पुबविदेहम्मि पुमरीगिणिए।कुन्थु अरजिनान्तरम्मि जा सीमन्धरो नयवं ॥१॥ सुबय जिण नमिणो अन्तरम्मि रऊं चइत्त निरकन्तो। सिरिउदयदेव पेढाल अन्तरं पाविही मुरकं ॥॥"
१ हरिणविशेषाः.
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org