SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. इति ध्यात्वा मातङ्गीयुगलं नृप आदिशत्-कानने त्यक्तायास्तस्याः साङ्गदं जुजयोयुगं ठित्त्वा युवा- तंज. न्यामानेयं । ततो नृपाझ्या शय्यापालकास्तां रथमारोप्य कानने क्वापि तत्यजुः, तेषु गतेषु मातङ्गी॥१४॥ न्यामेत्य करयुगं तस्याश्वित्त्वा नृपान्यणे मुक्तं, तदुःखेन द्रुतं सा सुतमसूत इतश्च, कानने नदीपूरं समागतं सर्वतः प्राप्तामापदं वीक्ष्य नमस्कारमन्त्रं स्मृत्वाह-मया त्रिशुम्या शीलं पालितं चेत्तदा नदीपूरादिषुःखं दूरीजवतु, ततः शासनेश्वर्या नवपलवितो जुजौ कृत्वा शामितं नदीपयो व्योम्नः पुष्प-18 र वृष्टिः कृता । तत्र वने कश्चित्तापसस्तां पुत्रीमिव स्वाश्रमे ररक्ष।। इतश्च राजा स्वमित्रं श्रेष्ठिपुत्रं पप्रच-किमद्य कट्ये कोऽपि पट्टदेवीपितृपुरादिहागान्न वा ? । तेनोक्तं-स्वामिन् ! देव्याः कृते तञ्जात्रा जयसेनेन स्वन्नृत्यैः सहावाङ्गदष्यं प्रहितं, तत्तस्यै एव मयापित, श्रुत्वेति नूपो मूर्चित ऊर्ध्या पपात । चन्दनादिनिश्चैतन्यं प्राप्य निजमूढतां निनिन्द-"धिग्र धिग् मां अविमृष्यकारिणं । यतःअविमृष्य कृतं न्यस्तं विश्वस्तं दत्तमाहतम् । उक्तं नुक्तं च तत्यायो महानुशयकृन्नृणाम् ॥१॥ अन्यच्च PI॥१४॥ सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्मितेन । अतिरन्नसकृतानां कर्मणामाविपत्तेर्जवति हृदयदाही शयतुढ्यो विपाकः ॥ १ ॥ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy