SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ प्रतिविम्वमस्ति, तया प्रतिज्ञा कृतास्ति यो मत्प्रश्नचतुष्टयस्य निर्णयो विधास्यति तमहं वरिष्ये इति । तदाकर्ण्य नृपेण वाणी देवी आराध्य प्रसन्नीकृता । साऽवदत्-वत्स! त्वत्करस्पर्शाचालिजलिका त्वत्पटप्रश्ननिश्चयं करिष्यति, ततः कृतकृत्यो जूपस्तत्पुरे स्वयंवरमएमपमाविशत् , सापि सखीनिवृता श्रीदेवीव तत्र प्राप्ता तदाझ्या प्रतिहारी सर्वान् नूनृतः प्राह-कथयत यूयं प्रश्नचतुष्टयस्य निर्णयं को देवः को गुरुः किं च, तत्त्वं सत्त्वं च कीदृशम्। स्फुटीकर्ताऽहति स्पष्टं, कलावत्या वरनजम्॥१॥" सर्वे स्वबुझ्योत्तरं दः, परं सा नैव मेने, तदा शङ्खः स्तम्लपुत्तलीमुखेनोत्तराण्यन्यधत्तवीतरागः परो देवो, महाव्रतधरो गुरुः । तत्त्वं जीवादयो ज्ञेयाः, सत्त्वं चेन्जियनिग्रहः॥१॥" तदाकर्ण्य तूर्यध्वनिपूर्व सत्यं सत्यमित्युक्त्वा तया तत्कएठे वरणनम् निहिता, ततः कलावत्या सह। H|| स्वपुरमाययौ, क्रमेण सा गर्भवती जाता । तपा" तद्भात्रा विज्ञाय तामाह्वातुं स्वनृत्यहस्तेऽङ्गादध्यं । प्रेषितं, सापि तैर्दत्तं केयूरघयं धृत्वा मुमुदे । तान् विसृज्य स्वयं ते अङ्गदे नुजयोर्वबन्ध, तळोजां दृष्ट्वा | सखीः प्राह-येनेदं प्रेषितं तस्योपरि मम महान् स्नेहोऽस्ति, स चिरायुजवतु, तघाक्यं उन्नस्थेन | नृपेण श्रुतं, दीप्तक्रोध श्दमचिन्तयत्अन्तर्विषमया ह्येता बहिरेव मनोहराः। गुञ्जाफलसमाकारा योषितः केन निर्मिताः॥१॥ ईदृश्यपि कुलटा, यतः शास्त्रे उक्तं तत्सत्यं"जलमने मचिपयं आकासे पंछियाण पयति । तह महिवाचरियाणं बंज पि पारं न पावन्ति ॥१॥"| Jain Education International 2010_01 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy