SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १३ ॥ Jain Education International 2010_05 राज्ञा मस्तकधूननेन शीलवत्याः शीलं बुद्धिप्रकाशः श्रभ्खानपुष्पमालाकारणं विज्ञातं जाता महती लोके प्रतिष्ठा । दम्पती अनुक्रमेण दीक्षां सगृह्य पञ्चमदेवलोकं गतौ । अनुक्रमेण मोक्षं यास्यतः । इति । संधार्य चारित्रधुरं चिराय, यौ प्रापतुः पञ्चमदेवलोकम् । च्युत्वा ततः केवलमाप्य सिद्धिं तौ यास्यतो निर्मलशीलशीलौ ॥ १ ॥ ॥ इत्युपदेशप्रासादे सप्तमस्तम्ने सप्तनवतितमं व्याख्यानम् ॥ १ ॥ ॥ श्रथाष्टनवतितमं व्याख्यानम् ए८ ॥ श्रथैतद्व्रतमाहात्म्यतश्विन्नान्यप्यङ्गानि पुनः प्रादुर्भावं प्राप्नुवन्तीत्याह वेदात् पुनः प्ररोहन्ति ये साधारणशाखिनः । तप विन्नानि चाङ्गानि प्रार्यान्ति सुशीलतः ॥ १ ॥ ये साधारणा अनन्तकायिकवनस्पतयस्ते बेदनादपि पुनः पुनः प्ररोहन्ति । यतः - " गलोपमुहाइ विन्नरुहा" । ती लुप्रजावतो ब्रह्मवतीनां बेदिता श्रप्यवयवाः प्रादुर्भवन्तीत्यर्थः, जावार्थस्तु कला - वती सम्वन्धेन निर्धार्यः, स चायं - शङ्खपुरे शङ्खनृपो राजसंसदि स्थितः, तस्य नृपस्य दिग्यात्रां कृत्वा समेतो दत्तश्रेष्ठी उपायनं मुक्त्वा - ऽग्रे तस्थौ नृपेण पृष्टं – देशादिस्वरूपं वाच्यं, तदा स एकं चित्रपटं दर्शयामास, तीक्ष्य विस्मितो नृपः प्राह — कस्या इदं चित्रं ? तेनोचे - "स्वामिन्! विशालपुरेशस्य विजयसेनस्य तनयायाः कलावत्याः For Private & Personal Use Only स्तंभ. 9 ॥ १३ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy