SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्वामिनि ! तव माहात्म्यं दृष्ट, स्वकृतं च प्राप्तं, अथ निष्कासय । तदा शीलवत्या प्रोक्तं यदाह जवत्विति ब्रवीमि तदा नवनिः समकालं नवत्विति वक्तव्यं । तैरङ्गीकृतं । ततः शीलवती स्वजर्तृसमीपे राजानं जोजनाय निमन्त्रितवती, पूर्वदिने सर्वा रसवतीं विधाय प्रवन्नां तदप वरके स्थापितवती, लोजनदिने महानसेऽग्निर्नास्ति, जलनाजने जलं नास्ति, न कापि नोज-13 दानसामग्रीति चमत्कृतो राजा जोजनायोपविष्टः, ततः शीलवती स्नानं कृत्वा पुष्पमालां हस्ते धृत्वा धूपोद्राहपूर्व तदपवरके स्थित्वाऽवादीत्-राजा जोजनाय स्थितो नानाविधपक्वान्नानि नवन्तु ।। ततस्तैश्चतुर्निरुक्तं "नवतु नवतु" । ततो मोदकादि सर्वमानीतं । पुनः घृतादिप्रार्थनायां लवतु, ततो| हा विलेपशाकाद्यर्थिते लवतु लवतु इति जोजनं जातं, तांबूलकर्पूरादिनदणानन्तरं राज्ञः पादयोमन्त्री | लग्नः । राझोक्तं-अपवरकान्तर्यदचतुष्टयं सर्वकार्यकारि दृष्टं, तदस्माकं देहि, यथा नगरवहिर्गताना नोजनं वचनमात्रेण जवति । तदा सम्यग्विधिना करएमके किया समीचीनवस्त्रणाबाद्य "न केनापि स्वरूपं दृश्यं" इत्युक्त्वा रथारोहणेन राजाऽग्रे पदातिः शुचिनीरचोददानेनान्तःपुर स्त्रियस्तं गायन्त्येवं प्रकारेण चत्वारोऽपि यक्षा दत्ताः, सन्ध्यायां सूदा निवारिताः, प्रजाते जोजनावसरे शुचिना पूजापूर्वकं || हाराहा विज्ञप्त-स्वामिन् ! प्रयन्चतु पक्वान्नानि सूपतएमुलान् नानाव्यञ्जनजोज्यानि । ततस्ते चत्वारः प्रोचुः "जवतु लवतु" परं किमपि न जातं । तत उद्घाटिता करएमकाः, दृष्टाश्चत्वारः पिशाचरूपा वृध|श्मश्रुकूचो मिलिताननाः कुत्दामा न्यग्नूतनेत्राः काका व हास्यमन्त्रिणः, उक्तः सर्वोऽपि वृत्तान्तः, Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy