SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. विसृष्टः । सोऽपि नगरं प्राप्तः। उज्वलवस्त्राणि परिधायैकां वनमालाकारस्त्रीमुवाच-याहि शीलव- तज. तीपार्थे, एकः सुजगस्त्वां प्रार्थयति (इति बेहि )। तया दूत्योक्तं-धनं प्रचुरं विलोक्यते, यतःधनमेव मनुष्याणां वशीकरणमुत्तमम् । ततोऽर्धलददानमुक्तवान् । ततो मालाकारस्त्री तत्र गता। 3 शीलवत्या उक्तो व्यतिकरः । तया विमृष्टं-अयमपि पुरुषः परस्त्रीशीलखएमनफलं प्राप्नोतु इति सर्व है। IRIमानितं । दास्या खदाई अव्यं मार्गितं । दूत्योक्तं भवतु । ततः संकेतितो दिवसः । अथ शीलवती || स्वबुध्ध्या एकापवरकमध्ये वृध्यां गर्तामधः कूपप्रायां कृत्वोपरि खटां राप्रमुखैः परिच्युतां तड़परि उज्वलं वस्त्रं उत्तरीयं दत्वा स्थापितवती । ततोऽशोकमंत्री श्रात्मानमुलयथा कृतकृत्यं मन्वानोऽदलदं लात्वा समागतः । ततः संकेतितदास्योक्तं-"अव्यमर्पयतु, उपविशतु खटायां"। ततः स धनं दत्वाऽतर्कितोऽन्ध६ कारे उपरि तिष्ठन् गायां पपात संसारे बहुलकर्मप्राणिवत् “रावणवत् व्यसनिनां सुखला आपदः" ततो से बुनुदितस्य ( तस्य ) कर्परेणान्नमदात् । अशोकः सशोको जातः । ततो मासानन्तरं अन्यः कामाङ्कुर नामा मन्त्री तथैव प्रतिज्ञां विधाय समागतः। शीलवत्याऽर्धलदपव्यमादाय गर्तायां क्षिप्तः। ततो मासानन्तरं ललिताङ्गनामा मन्त्री समागतः । एवं खदाई धनमादाय सोऽपि गर्तायां क्षिप्तः । एवं चतुर्थे मासे रतिकेलिनामा मन्त्री समागतः। एवं वष्यी प्राप्ता । ततश्चातुर्गतिकसंसारे दुःखानीव पातालेऽनुजवन्त- ॥१२॥ श्चत्वारः स्थिताः। अथ शत्रुजयं विधाय राजा सिंहः पुरे प्रवेशोत्सवेन प्रविष्टः । अथ ते मन्त्रिणः शीखवतीं प्राइः CORROREOGARAMSAK CE ___JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy