SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 4 ॥ श्रथ सप्तनवतितमं व्याख्यानम् ॥ ए अथ महासतीत्वलक्षणमाहया शीखनङ्गसामग्री सम्नवे निश्चलामतिः । सा सती स्वपतौ रक्तेतराः सन्ति गृहे गृहे ॥१॥ स्पष्टः । जावार्थस्तु शीलमतीदृष्टान्तेन शेयः । तच्चेदम्जम्बूधीपे नन्दननगरे श्रेष्ठी रत्नाकरोऽपुत्रः । ततोऽजितनाथशासनसुरीमजितबलामाराध्य याचितः अजितसेनपुत्रो जातः। तत्पत्नी शीलवती शकुनशास्त्रेणानेकजव्याणि दर्शितवती गृहेशा जाता । तत्स्वामी तु प्रवलबुधिना राज्ञो मंत्री जातः । एकदा राजा ससैन्यः सीमाखजूपालोपरि चटितः । मन्त्र्यपि सार्थे । निमन्त्रितः । ततो मन्त्रिणा शीलवती पृष्टा-त्वमेकाकिनी गृहे कथं स्थास्यसि ? स्त्रीणां शीलं पुरुषे समीपे एव जवति । प्रोषितजर्तृका तु मत्तगजमिव स्वेन्चया क्रीमति । ततः साऽश्रुमुखी आत्मनः शील| परिक्षायै एका पुष्पमालां स्वहस्तेन संदृन्य नर्गिले निचिोप-स्वामिन् ! यावन्मे शीलं तावदम्खाना गले स्थास्यति । प्रस्थितो मन्त्री। एकदा राजा मालां वीक्ष्य विस्मितः । एकेन तत्सल्याः सतीत्वं गीतं । ततः कौतुकी राजा अन्यन्तरसजायां परस्परहास्यवार्ताकारकान्मत्रिणः प्रत्यवादीत्-सत्यं अजितसेनमत्रिणः स्त्रियाः सतीत्वं । तैरुक्तं स्वामिन् ! (सः) नामितोऽस्ति स्त्रिया । स्त्रीणां शीलत्वं कुतः? । यतः| रहो नास्ति दणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥१॥ यदि परीक्षां कर्तुं शक्यते तदा मां मुञ्चतु । ततोऽशोको हास्यमन्त्री अर्धलदप्रव्यदानेन नगराय | 599280* Jain Education International 2010 For Private & Personal use only w anbrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy