________________
उपदेशपा. यथा मृत्युप्रतीकारं पशवो नैव जानत । विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् ॥ ३॥
II यः कूपः स संसारो गत्यागत्यादिजलैर्नृतः । योऽजगरः स नरको जयंकरः। ये फणिनस्ते चत्वारः ॥११॥ क्रोधादयः । यो वटपाद स मनुष्यायुः । यौ सितासितौ मूषको तौ शुक्लकृष्णौ धौ पदौ श्रायुछेदकारको ।
या मक्षिकास्ता व्याधयो ज्वरापस्मारादयः । यो मधुविन्मुः स विषयरागः, सोऽपि क्षणिकः। अत्राह-ननु | सुराणां सौख्यं तु नापं । यतस्तेषामेकस्मिन्नेव देवनवेऽनेकस्त्रीणां संजोगत्वात् । उक्तं चागमे"दो कोमाकोमी पंचसि कोमिखरक इगसयरी । कोमी सहसा चत्तारि सयाण इगवीसकोमी ॥१॥ सत्तावन्नं खरका चन्दस सहस्स य सयपंचासि । श्य संखा देवी चवंति इंदस्स जम्मंमि ॥२॥"
अतस्तविषयसौख्यं मधुबिन्दुकसन्निनं न स्यात् । सत्यं, हे वत्स! परमनादिकालनुक्तं निगोदादि-12 मुःखमाश्रित्य देवस्यापि तत्सन्निनमेव जोगजं सौख्यं । यहा देवाच्युतस्तिर्यञ्चादिषु पुनः पुनर्ऋमति अनन्तं | कालं यावदतस्तन्मधुबिन्तुष्टयमेव । यथा केनचिन्नरेण आकंठं मिष्टान्नं नुक्तं तधिकारगतं तेन वमनविरेचनलङ्घनादिवहुपुःखमनुजवति तथा कामसौख्यं देवादीनामपि परिणामदारुणं मत्वा मुनयो मनसापि नेलन्ति ।
किंपाकतुष्यं परिणामदारुणं, जोगस्य सौख्यं मधुबिन्लीहकम् । मर्त्यस्य सम्बन्धत (2) धार्य मानसे, रज्येत कस्तत्र सुधीः सुशीलयुक् ॥१॥
॥ इत्युपदेशप्रासादे सप्तमस्तम्ले पनवतितमं व्याख्यानम् ॥ ए६ ॥
ॐॐॐॐA5%A5
____JainEducation International 2010_0s
For Private & Personal use only
www.jainelibrary.org