________________
Jain Education International 2010_
अतः कूपे कंपां ददामि । तत्कूपे एको न्यग्रोधोऽस्ति । स पुमान्निपतस्त धरुवाइकारूपं वृक्षपादमन्तरालव्यास्थात् । अधोभागे दत्तदृष्टिः कूपान्तरपरं कूपमिवैकमजगरं वक्त्रं विकाशयन्तं ददर्श । कूपे चतुर्षु कोणेषु धमनी निजफूत्कारं मुञ्चत उत्फलाँ (पाँ)श्चतुरोऽहीन् ददर्श । तदा वटशाखां स्वीयां तां बेत्तुं धौ सितासितौ मूषकौ क्रकचगोचरैर्दन्तैश्चटचटिति चक्राते । सोऽपि मत्तो गजस्तं हन्तुं वटशाखां पुनः पुनरान्दो -
यामास । तदा वटशाखा स्थित मधुमएक कमुत्सृज्य महिकास्तं ददंशुः । तत्पी मया दुःखितः कूपान्निर्गन्तु | मूर्ध्वमुखः ( तस्थौ ) । तस्य ललाटे मधुकोशान्मुहुर्मुहुर्मधुविन्दुर्न्यपतत् । चालतो लुठित्वा स्वमुखे पतति । तदास्वादं प्राप्य महत्सुखममन्यत । तदा कोऽपि विद्याधरस्तदापद्धारणाय विमानं लावा कृपया तं प्राह हे नरात्र विमाने तिष्ठ, सुखी जव । सोऽचष्ट - हे देव ! त्वं प्रतीक्षस्व यथाहं मधुविन्दुं लिहामि । एवं पुनः पुनरुवाच । तदा खिन्नो विद्यानृत् स्वस्थानं प्राप्तवान् ।
अत्रायमुपनयः – यो गजः स मृत्युः सर्वेषां जीवानां पृष्ठे भ्रमन्नस्ति । यत उक्तं च वस्तुपालचरित्रेएकदा पौरा मंत्रिणः कुशलं पप्रच्छुः, तदा मंत्र्यवक्—
"लोकः पृति मे वार्ता शरीरे कुशखं तव । कुतः कुशलमस्माकमायुर्याति दिने दिने ॥ १ ॥”
श्रन्यच्च
हो विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते यमरसा ॥ १ ॥ स्नेहादाश्लिष्य शक्रेणार्धासनेऽध्यास्यते स्म यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org