________________
उपदेशप्रा.
स्पष्टः । नवरं तस्यां सौख्यमपं । यत नक्तमागमे
स्तंन.. "खणमित्तसुरका बहुकालपुरका, पगामपुरका अजिगामसुस्का । संसारमुखस्स विपरकनूया, खाणी आणत्याण न कामनोगा ॥१॥"
अन्यच्च"कंपः खेदः श्रमो मू; मिला निर्बवक्ष्यः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥१॥"
तथोपदेशमालायाम्"जह कबुलोय कबू कंजुश्रमाणो ऽहं मुणइ सुरकं । मोहाउरा उ मणुस्सा तह कामऽहं सुहं बिंति ॥१॥"181 | यथा पामां कंडूयन् सुखं मन्यते परं तदुःखनिमित्तमेव, एवं कामेऽपि शेयमिति । नरस्य तत्सेवायां मुखं प्राज्यं । यतः___"नस्कणे देवदवस परत्थीगमणेण य । सत्तमं नरयं जंति सत्तवारा उ गोयमा ॥१॥"
अन्यच्च"यावतो नयनोन्मेषात् कुर्यात् प्रेरणं स्त्रियाम् । तावत्कट्पसहस्राणि पच्यते नरकाग्निना ॥१॥" ___एतवैषयिकं सुखं मुखं च मधुबिन्धास्वादकनरझातेन ज्ञेयमित्यर्थः । तच्चेदं ज्ञातम्
कोऽपि नरः सार्थाअष्टो महाटवीं प्रविष्टः सिन्धुरेण दृष्टः । साक्षाद्यम श्व मुर्धरो वनगजः पुरुषं प्रत्यधावत्। स पुनः कन्मुक इव जिया निपतन्नुत्पतन्नग्रे कूपं वीक्ष्य दध्यौ-अवश्यं गजो मे जीवितं हन्ति,
Jain Education International 2010
For Pite & Personal Use Only
www.jainelibrary.org