SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ककन प्यम्बा तया जातास्म्यहं तेन तथा याऽस्याम्बा सा मम पितामही पितृव्यमातृत्वात् । तथा याऽस्य माता सा भ्रातृजायापि मद्रातुरोहिणीत्वात् ३ । तथा याऽस्य जननी सा मम वधूः स्यात् सपत्नीपुत्रस्य स्त्रीत्वात् । तथा याऽथ माता सा मम श्वश्रूरपि मदीयस्य पत्युर्मातृत्वात् ५। तथा याऽस्य माता सा मम सपल्यपि स्यात् मन्नर्तृर्षितीयेयं नास्ति तेनेति ६ । इत्याकर्ण्य कुबेरदत्तः सर्व जातवृत्तान्तं पान्छ । ततः संवेगमासाद्य प्राव्रजत् । कुबेरसेनापि श्राविकात्वमशिश्रियत् । संजाव्य चित्ते विषयस्य दोषान्, रागान्धतां मुञ्चति यो विवेकी । स शीखचर्याचरणात् कुबेरदत्तेव जूति सजते समायाम् ॥ १॥ ॥ इत्युपदेशप्रासादे सप्तमस्तम्ने पञ्चनवतितमं व्याख्यानम् ॥ ५५ ॥ **** ॥ अथ षलवतितमं व्याख्यानम् ॥ ए६ श्रय विषये सुखं स्वरूपमपायबहुसमित्युच्यतेसुखं विषयसेवायामत्यष्टपं सर्षपादपि । मुख नापतरं हौषबिन्धास्वादकमर्त्यवत् ॥ १॥ १ समः सर्वः समतारूपो वा आयो सानो यस्यां ताम् . ॐॐॐॐ456 ___JainEducation International 2010 For Private & Personal use only www.sainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy