SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्तन. ७ उपदेशप्रा.प्राशयन् । अनुक्त (पूर्व ) फलास्वादात् विट्याम्सादिफलास्वादोनिग्नो जातः । ततस्तास्तत्करं निजपीन- काकुचकुंने गल्ले च न्यधुः। स ऊचे-लो महर्षयो! वः किमिदं कोमलमङ्गं हृदि च किमेतदिकाघयं। ताः प्रोचुः-पोतनाश्रमजफलास्वादेनेदृगङ्गं स्यात् । अतस्त्वमप्याश्रमं त्यक्त्वा पोतनाश्रमे समागच।। स तालिः समं सङ्केतं कृत्वा स्वनांमान्येकान्ते संगोप्य भूयस्तदन्तिके समागतः । यतः तावन्मौनी यतिानी सुतपस्वी जितेन्जियः। यावन्न योषितां दृष्टिगोचरं याति पूरुषः ॥१॥ | ततः सोमचर्षिरितस्ततो चान्त्वा तत्र समागवन् तरुशिरःस्थितचरनरैस्तासां ज्ञापितं । स्त्रियोऽपि शापत्नयात् प्रणष्टाः । नगरे गत्वा नृपाये तवृत्तान्तं प्रोचुः । तत्रूत्वा अहो ! मद्बान्धवो नष्टः, स कथंनूतो नविष्यति ! इति विचिन्त्य नगरे गीतनृत्यादि न्यवारयत् । अथ स बालोऽपि वने चमन्नेकेन रथिकेन दृष्टः । रथिनमपृचत्-जो मुने! त्वं कुत्र गन्तासि ? । सोऽवदत्-अहं पोतनाश्रमे गन्तुकामोऽस्मि । साधुरवादीत्-अहमपि तत्रैव यियासुः । स तमनुगवन् रथे स्थितां तत्प्रियां तात तातेति जगौ । सा प्रियं प्रत्याह-एष मुनिः स्त्रीपुंसयोरलेदो दृश्यते । रथिकस्तं मुग्धं ज्ञात्वा तस्य |मोदकान् दत्तवान् । तानास्वाद्य जगाद-हुं हुं ज्ञातानि पूर्व महर्षिनिः प्रदत्तानि तान्येव फलानि । अथ रथिना युझे तस्करो जितः । तेन मलिम्लुचेन बहुधनं तस्य दत्तं, तद्गृहीत्वा पोतनपुरे प्राप्तो रथी तं प्रोवाच-लो मुने! किञ्चिनं गृहाण, एतधिना उटजादि न लन्यते । (इत्युक्त्वा ) धनं दत्वा एष पोतनाश्रमः इत्युक्त्वा स ययौ । ततः स बालो नगरे गतः । मध्ये हट्टप्रासादादीन् वीक्ष्य चिन्त Jain Education International 2016 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy