SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्वेतकेशं दृष्ट्वा पतिं जगौ-स्वामिन्नयं जरादूतः समागतः । नृपस्तं पखितकेशं वीदय दध्यौ नूनं मला 8 दियौवने व्रतं जगृहुः धिङ्क मां, यतोऽहमद्यापि धर्म न करोमि प्राप्ते श्वेतकेशे (अपि)"। राइयोक्तं तर्हि धर्मे मा विलम्ब विधेहि । तच्छ्रुत्वा स्वसुतं प्रसन्नचन्झं राज्ये निवेश्य तापसव्रतं दधौ । गर्भवत्यपि सा राझी एकया धान्या समं पत्या सह प्राचलत् । पूर्णे मासे क्रमेण धारिण्याः पुत्रो जातः । प्रसवपीमया सा सादिवं जे । तापसश्चिन्तयति-एष कथं वर्धिष्यते ? । ततः सा देवी ज्ञानेन ज्ञात्वा महिपीरूपं विधाय तस्य स्तनन्धयस्य स्तन्यपानमपाययत् । एवं देवमात्रा धान्या च पालितो ववृधे। ततस्तस्य पिता तं वटकखैरावृतं कृत्वा वस्कलचीरीत्यनिधानं विदधे । क्रमेण त्रिवर्षीयो बनूव । सा स्वस्थानमगमत् । तापसस्तं बालं वन्यैर्धान्यैः फलैश्च पुपोष । स क्रमेण षोमशवर्षीयो जातः। तातेति वदन पितरं नमस्करोति । वन्यफलान्यादाय पितरं पुपोष। अबकदा प्रसन्नचन्प्रेण किरातमुखतः सहोदरप्रबन्धं विज्ञाय तन्मिलनोत्सुकः परयस्त्रीगणमादिशत्-14 मद्वान्धवः केनाप्युपायेन प्रलोन्येहानेतव्यः, परं तु युष्मानिर्दूरतो अष्टव्यः, अन्यथा सोमचन्धः शापेन , धक्ष्यति । ततस्ताः परयस्त्रियो मुनिवेषं कृत्वा श्राश्रमासन्ने गताः। तं वस्कलधारिणमागवन्तं ददृशुः । ६ सोऽपि तान्मुनीन् ज्ञात्वा तान् नमस्करोमीत्युक्त्वा वनानीतफलानि तेषां पर्युपासनार्थे मुमोच । ततस्ताः प्रोचुः-ईदृशैनीरसैः फलैर्वयं किं कुर्महे । अस्माकं पोतनाश्रमजैरेव फलैः कार्य । जो मुने ! अस्सदाश्रमजानां फलानां त्वमपि वर्णिकामीवस्व । इत्युक्त्वा विजने द्रुमूले तमुपवेश्य ताः खंमशर्कराजाक्षफलादीनि | SOCIOASA M ALE Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy