________________
उपदेशप्रा.
॥ ६ ॥
Jain Education International
॥ श्रथ चतुर्नवतितमं व्याख्यानम् ९४ ॥ स्त्री तु अनेकेषां गुणहानिं करोतीत्याह
गुणिनां गुणतो शं कर्तुं कूटं रचेद्वहुम् । या सा स्त्री परिहर्त्तव्या विघ्नकर्त्री शुजे पथि ॥ १ ॥ स्पष्टः । नवरं खोकशास्त्रे गुणिनस्तु शंकरादयः । यतोऽसौ जिल्लीस्वरूपेण मोहितः स्त्रीवचसा नृत्यन् देवानां परिहास्यतां प्रापेति । सेवालजलाधारा अपि स्त्रीविभ्रमभ्रान्ता ष्टशीलाः । तथा च तवात्रंसुगुप्तानामपि प्राय इन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ १ ॥ तद्यथा - विश्वामित्रः शुष्कफल जलाद्याहारः सूर्यदत्तनेत्रस्तपस्तपते स्म । तेन नवस्वर्गादिलोक करणशक्तिं विज्ञायेन्द्रेण तपसो भ्रंशनाय मेनका तत्र प्रेषिता । तस्या विक्रम विलासेन्यो ध्यानचंशमवाप्यानुरागजराद्भुता, चिराञ्चैतन्यं प्राप्तेन ध्यानजंगे कियान् कालोऽतीतः ? इति पृष्टा सावदत् -
"सप्तोत्तराण्यतीतानि नव वर्षशतानि च । मासाः षट् त्रयश्चान्यत्समतीतं दिनत्रयम् ॥ १ ॥”
इत्थं पुनः पुनः स्त्रिया तत्तपोहानिं कुर्वन्त्याऽकिञ्चित्करः कृतः । विस्तारतो भारतादवगन्तव्योऽस्यावदातः इति । तथा लोकोत्तरशास्त्रे तु नन्दिषेणापाढान्नकादयो गुणिनः, तेऽपि स्त्रीविरचितकूटजाले पतिताः । अतः सा परिहार्या इति तात्पर्यम् । यथा वा वह्कलचीरिणा तत्संगतो बहुदोषं विज्ञाय
त्यक्ता तद्दत्सा त्याज्या । तत्सम्बन्धस्त्वयम् -
पोतने ( पुरे) सोमचन्द्रो नृपस्तत्पत्नी धारिणी । सा चैकदा पतिमस्तक केशान् कंकपत्रितो विकीर्णवती
For Private & Personal Use Only
·44-x-4
स्तंभ. 9
॥ ६॥
www.jainelibrary.org