________________
यति-अहं व तिष्ठामि ? । तथा नरं नारी च दृष्ट्वा ताताजिवन्दे इति वदति । खोकास्तं इसन्ति । श्तश्च तेन काचिश्या दृष्टा । तां मुनि मत्वा मूख्यदानाछुटजफलादिकं ययाचे । तया स्वगृहमानीय अन्यङ्गनस्नानादि कृतं, तऽपसर्गवत्सेहे । ततस्तया तेन साई स्वपुत्र्याः पाणिपीमनमकारि । सोमजूर्वेश्यागीतनृत्यानि श्रुत्वा ससंघान्तश्चिन्तयति-झषयोऽमी किं पठन्ति ? मम फलानि कथं न ददति ? || अत्रान्तरे राज्ञा तपेश्यागृहे मुरजध्वनिरश्रावि । समन्युना राज्ञा तामाकार्य पृष्टं-मगृहे शोके सति त्वं वाद्यानि कथं वादयसि ? । सा जगौ-दैवज्ञवचनेन कुमारमुनये कन्या दत्ता, तेन वाद्यानि वाद्यन्ते। तपार्ती याववृणोति तावत्तस्य दक्षिणाङ्गस्फुरणेन जात्रागमनं निश्चित्य स्वयं तस्या गृहे गतः। अनुजं । दृष्ट्वा प्रेम्णा विवाहमङ्गलं कृतं । ततो नृपो वध्वा समं स्वसौधे निन्ये । क्रमेण स सर्वकलाकुशलो बनूव । ततो राज्ञा सर्वोऽपि वृत्तान्तः सोमचन्ताय झापितः । स गतशोकोऽजवत्।। अथ सुखानुजवतो घादश वर्षाण्यतीतानि । ततोऽन्यदा रजन्यः प्रबोधनाक् सोऽचिन्तयत्धिग्धिग्ममाकृतज्ञत्वमजितेन्जियतां च धिक । विस्मृत्य यदहं तातमपि तिष्ठामि निष्ठरः॥१॥ इति विचिन्त्य तातं अष्टमुत्सुको नातुराज्ञां गृहीत्वा चचाल । तदानीमग्रजोऽपि बन्धुना सह सजो जातः । ततस्तौ वने गत्वा पितरं प्रणेमतुः। स सोमचन्जपिस्तं लघुपुत्रमङ्के निवेश्य सर्व स्वरूपं शुश्राव । ततस्तस्य हर्षाश्रुन्निदशौ विगतपटले बनूवतुः। अथ स पूर्व गोपितानि रजसावगुंमितानि तापसोपकरपानि स्वोत्तरीयाञ्चलेन प्रमार्जयन् दध्यौ-अहो मया पूर्वमीदृशं दृष्टमस्ति । इति चिन्तयन् जाति
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org