SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. समालिंग्य सुखं शेते । तथाऽझो गर्नवेदनां योनिनिःमरणमुःख (च) विस्मृत्य दोया परिरच्च श्रमेण । | स्तंज : वहुसुखं मन्यते । इत्यादि स्ववुध्ध्या वामाङ्गेषु लायनां विधाय त्यजति सङ्गं स एव विवेकी । यतः दर्शनात्स्पर्शनापात् या हन्ति शमजीवितम् । हेयोगविपनागीव वनिता सा विवेकिनिः॥१॥ ___अथ स्त्रीविरचितमुःखं तु सिंहादिन्योऽप्यधिकमित्याह निरङ्कुशा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुधा सिंहशार्दूला व्याला अपि न कुर्वते ॥ १॥ I स्पष्टः । अत्रार्थे नावार्थस्तु सुकुमालिकाप्रबन्धेन ज्ञेयः । स चायं-चम्पापुर्या जितशत्रुनृपोऽजनि । तस्य सान्वयाख्या सुकुमालिका महिषी । तस्यां रक्तमना नृपो राज्यादिचिन्तां न करोति । ततः प्रकृ लतिवगैः स्त्रीयुतो मद्येनोत्पाट्यारण्ये मुक्तः । तत्पुत्रो राज्ये स्थापितः । ततस्तो मद्ये उत्तरिते दध्यतुः क गतमात्मीयं तूलिकादिसौख्यं ? । इति ध्यात्वा नृपः स्त्री चाग्रे गति । तृपया शुष्कोष्ठकंठतालुनृपं । जणति-स्वामिन्मम जीवरदकं जलं देहि । ततो राजा जलानयनाय गतः । कुत्रापि जलमपश्यन् । &ापलाशपत्रपुटं स्ववाशिरारधिरानत्वैत्य तां जगाद-“हे प्रिये पदवलजलं मलिनत्वात्त्वमदिए। निमीट्य | पिव" । तया तथा पीतं । क्षणान्तरे प्राह-"स्वामिन्नई कुधापीमिताऽस्मि" । ततो नृप एकान्ते गत्वा बुरिकया निजोरुमांसं वित्त्वा ददौ, अग्निना पक्वं कृत्वा तां नोजयामास पदिमांसानिधानं दत्वा । ततः। क्वचिकनपदे गत्वा निजामरणानि विक्रीयापणव्यापार वितन्वानो नृपस्तामपोषयत् । अन्यदा सा प्राहस्वामिन्नहमेकाकिनी वेश्मनि स्थातुं न शक्नोमि । इत्युक्तः स तस्यै एकं पङ्गुलनरं यामिकं ददौ । क्रमेण ॥ ५ ॥ Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy