SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ SSRUSSISCHEHESHA राजाऽतिप्रतापी श्रीरामचन्प्रसेनाध्यक्षो महाबली जातः । साधुः साध्वी च निरतिचारं व्रतं प्रपाट्य स्वर्ग जग्मतुः। अञ्जनोपपदसुन्दरीसतीचित्रकृच्चरितचारुचन्दनम् । सन्निधाय हृदि सन्तु नाविनः, शीलवाससुरजीकृताशयाः ॥ १॥ इत्युपदेशप्रासादे सप्तमस्तंने दिनवतितमं व्याख्यानम् ॥ ए२ ॥ ॥ अथ त्रिनवतितमं व्याख्यानम् ए३ ॥ __ अथ स्त्रीणामङ्गानि वीदय(ये) मुह्यन्ति तानियं शिक्षा शिक्षयितव्यावामाङ्गीनां मुखादीनि किं वीदय वीक्ष्य हृष्यसि । दणं हर्षमिषाद्दत्ते श्वादिषु रुदं महत् ॥ १॥ | वामाङ्गीनां-स्त्रीणां मुखादीनि अङ्गानीति शेषः। तानि वीक्ष्य वीदय–दृष्ट्वा दृष्ट्वा किं हृष्यसि-मुदं । ६ वहसि ? इदं हर्षत्वं क्षणमात्रं । हर्षवलान्नरकादिषु अत्यन्तरुदं-रोदनं दत्ते-ददातीत्यर्थः । अत्रेयं । है नावना-अनुक्षणं स्त्रीमुखं दृष्ट्वा दृष्ट्वा चन्मोपमयोपमीयते, परं श्लेष्मनिष्ट्यतादिपूर्णरत्नप्रनादिप्रयाण मुखमेव ज्ञेयं । स्त्रीणां कृष्णवेणी तु मोक्षपथान्तरे सर्पिणीसमा ज्ञेया । सीमन्तिनीनां सीमन्तस्तु सीम-15 |न्ताख्यनरकप्रस्तटदो शेयः। नासा तु नारकनांशिका च । स्त्रीणां बिम्बाधरं पिबन् सर्वस्वमागतमिति मन्यते, परं कणं दणं कृतान्त श्रायुः पिबति तन्न बुध्यते । तथा मूढः कुंलिपाकव्यथां विस्मृत्य कुचकुंजी Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy