SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ C स्तन. ॥४॥ उपदेशप्रा.ष्टिाचापट्येनाने हस्तं विपन् विमानात् पपात । मातुर्महामुःखं समुत्पन्नं । अयि परमेश्वर ! किं कृतं । अत्र मारुणीरागेण“हा हिश्रय वायझियं, हवा घमिरं च वऊसारित्यं।वसहवियोगसमये, किं न हुअंखमखमेणं ॥१॥" | ततस्तपरि मातुलोऽपि पपात । बालकं शिलाचूर्णमध्यस्थं गृहीत्वा मात्रेऽदात् । अथ खेचरेन्जः स्त्री सवालकां गृहे मुक्त्वा स्वकार्येऽन्यत्र वज्राम । अथ पवनञ्जयोऽपि वरुणविद्याधरं संसाध्य गृहे आगतः। पितरौ प्रणम्य स्वपत्नीवासजवने गतः । तत्र तामपश्यन् पितरौ पप्रन्न । तावपि कलङ्केन निष्कासनव्या तिकरं चोक्तवन्तौ । ततः पवनञ्जयोऽतीव विरहाकुलो मरणार्थ चन्दनश्चितामरचयत् । तदा झपनदत्तो से मित्रं तमेवमुवाच-यदि दिनत्रयेणाञ्जनां नानयामि तदावश्यं चिताङ्गीकर्तव्या । ततः स विमानारूढो विहायसि परित्रमन् दिनत्रयान्ते सूर्यपुरे समागतः। तत्रोपवने स्त्रीगोष्ठी बालगोष्ठी चाश्रौषीत् । तत्रैकवालोऽचीकथत्-एकाऽञ्जनसुन्दरी सपुत्रायातास्ति । सा सूर्यकेतुनृपराज्यपर्षदि तिष्ठति । ततः सोत्सुकः | (सः) ताममिलत् । सापि खजानवमुखी मातुलपृष्ठमुपाददे ( पाविशत् )। ततस्तमुक्तपतिदिग्विजयस-2 म्बन्धं पवनञ्जयं च ( काष्ठलक्षणतत्परं ) श्रुत्वा समुत्सुका जाता । ततो विद्याधरः तां सपुत्रां तत्सार्थे मुमोच । पवनञ्जयोऽपि सहर्षो महोत्सवेन स्त्रीपुत्रौ नगरे प्रवेशयामास । सर्वे प्रमुदिता लोकाः । दम्पहै त्योर्निरन्तरा प्रीतिरैधत । तत्पुत्रनाम हनूमानिति अतुलबलः । अथैकदा विंशतितमस्य मुनिसुव्रतस्वा मिनस्तीर्थे केचिविष्याः समागताः । तद्देशनां श्रुत्वा पवनञ्जयस्तत्पत्नी च दीदामसात् । श्रथ हनुमान् ARRARO ॥४॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy